Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg1.11 [2024/09/30 01:06] hostbg1.11 [2024/10/18 01:02] (目前版本) host
行 1: 行 1:
 +<WRAP center box  > 1 章 11 節</WRAP>
 +
 अयनेषु च सर्वेषु यथाभागवमस्थिताः ।\\ अयनेषु च सर्वेषु यथाभागवमस्थिताः ।\\
 भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥\\ भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥\\
行 6: 行 8:
 >bhavantaḥ sarva eva hi >bhavantaḥ sarva eva hi
 == 字譯 == == 字譯 ==
-<wrap lo>ayaneṣu — 戰略要點; ca——也; sarveṣu-到處; yathā-bhagam — 不同的方式排列; avasthitāḥ — 位於; bhīṣmam-獻給祖父 Bhīṣma伊娃—當然; abhirakṣantu — 應該給予支持; bhavantah-; sarve--全部分別;伊娃嗨——當然。</wrap>+<fs medium>ayaneṣu — 戰略性的要點;ca — ;sarveṣu — 每一地方;yathā-bhāgam — 不同的佈陣下;avasthitāḥ — 部署;bhīṣmam — 向祖父彼斯瑪eva — 確定的;abhirak-ṣantu — 作出支持;bhavantaḥ — 全部;sarve — 分別eva — 確定的;hi — 和正確的。</fs
 == 譯文 == == 譯文 ==
-11.「現在,你們都要在陣列中站好自己的崗位,全力支持老祖父彼斯瑪。+「現在,你們都要在陣列中站好自己的崗位,全力支持老祖父彼斯瑪。
  
 == 要旨 == == 要旨 ==