Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg1.13 [2024/09/29 07:52] hostbg1.13 [2024/10/18 01:04] (目前版本) host
行 1: 行 1:
-ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । +<WRAP center box  >1 章 13 節</WRAP>
-सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥ +
-tataḥ śaṅkhāś ca bheryaś ca +
-paṇavānaka-gomukhāḥ +
-sahasaivābhyahanyanta +
-sa śabdas tumulo ’bhavat +
-Synonyms+
  
-tataḥ — thereafter; śaṅkhāḥ — conchshells; ca — also; bheryaḥ — large drums; ca — and; paṇava-ānaka — small drums and kettledrums; go-mukhāḥ — horns; sahasā — all of a sudden; eva — certainly; abhyahanyanta — were simultaneously sounded; saḥ — that; śabdaḥ — combined sound; tumulaḥ — tumultuous; abhavat — became.+ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।\\ 
 +सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥\\ 
 +>tataḥ śaṅkhāś ca bheryaś ca 
 +>paṇavānaka-gomukhāḥ 
 +>sahasaivābhyahanyanta 
 +>sa śabdas tumulo ’bhavat
  
 +== 字譯 ==
 +<fs medium>tataḥ — 隨着;śaṅkhāḥ — 貝殼響號;ca — 和;bheryaḥ — 角笛;ca — 和;paṇava-ānaka — 喇叭和鼓;go-mukhāḥ — 號角;sahasā — 突然同在一起;eva — 肯定的;abhyahanyanta — 在同一時間被吹奏;saḥ — 那;śabdaḥ — 複合的聲音;tumulaḥ — 喧噪的;abhavat — 變得。</fs> 
  
-13. 跟着,海螺、銅號、喇叭、鼓、角號同時轟然並奏,喧嚣異常。 +== 譯文 == 
- + 跟着,海螺、銅號、喇叭、鼓、角號同時轟然並奏,喧嚣異常。 
- +  
-<- bg1.12|上一節 ^ bg|第一章 ^ bg1.14|下一節 ->+<- bg1.12|上一節 ^ bg|目錄 ^ bg1.14|下一節 ->