Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg1.13 [2024/09/29 08:19] hostbg1.13 [2024/10/18 01:04] (目前版本) host
行 1: 行 1:
 +<WRAP center box  >1 章 13 節</WRAP>
 +
 ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।\\ ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।\\
 सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥\\ सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥\\
行 5: 行 7:
 >sahasaivābhyahanyanta >sahasaivābhyahanyanta
 >sa śabdas tumulo ’bhavat >sa śabdas tumulo ’bhavat
-tatah——此後; śankhāḥ — 海螺殼; ca——也; bheryaḥ — 大鼓; ca——並且; paṇava-anaka — 小鼓與定音鼓; go-mukhāḥ — 角; sahasā——突然;伊娃——當然; abhyahanyanta — 同時響起; saḥ──那個; śabdaḥ — 組合聲音; tumulaḥ — 吵鬧的; abhavat--成為。 
- 
-13. 跟着,海螺、銅號、喇叭、鼓、角號同時轟然並奏,喧嚣異常。 
  
 +== 字譯 ==
 +<fs medium>tataḥ — 隨着;śaṅkhāḥ — 貝殼響號;ca — 和;bheryaḥ — 角笛;ca — 和;paṇava-ānaka — 喇叭和鼓;go-mukhāḥ — 號角;sahasā — 突然同在一起;eva — 肯定的;abhyahanyanta — 在同一時間被吹奏;saḥ — 那;śabdaḥ — 複合的聲音;tumulaḥ — 喧噪的;abhavat — 變得。</fs> 
  
-<- bg1.12|上一節 ^ bg|第一章 ^ bg1.14|下一節 ->+== 譯文 == 
 + 跟着,海螺、銅號、喇叭、鼓、角號同時轟然並奏,喧嚣異常。 
 +  
 +<- bg1.12|上一節 ^ bg|目錄 ^ bg1.14|下一節 ->