Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg1.24 [2024/10/07 02:54] hostbg1.24 [2024/10/18 01:14] (目前版本) host
行 1: 行 1:
-सञ्जय उवाच\\+<WRAP center box  >1 章 24 節</WRAP>
  
 +सञ्जय उवाच\\
 एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।\\ एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।\\
 सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥\\ सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥\\
行 10: 行 11:
  
 == 字譯 == == 字譯 ==
-sañjayaḥ—山傑耶;uvāca—說;evam—如此;uktaḥ—至言;hṛṣīkeśaḥ—主 Krishna ;guḍākeśena—由阿尊拿;bhārata—啊,巴拉達的華裔;senayoḥ—軍隊的;ubhayoḥ—雙方面的;madhye—中間;sthāpayitvā—放置在;rathottamam—最好的戰車。 +<fs medium>sañjayaḥ — 山傑耶;uvāca — 說;evam — 如此;uktaḥ — 至言;hṛṣīkeśaḥ — 主 Krishna ;guḍākeśena — 由阿尊拿;bhārata — 啊,巴拉達的華裔;senayoḥ — 軍隊的;ubhayoḥ — 雙方面的;madhye — 中間;sthāpayitvā — 放置在;rathottamam — 最好的戰車。</fs> 
  
 == 譯文 == == 譯文 ==
-24. 山傑耶說:『巴拉達的華裔呀!睡眠的征服者說完後,主 Krishna 便將最精麗的戰車駛進兩軍之中。+山傑耶說:『巴拉達的華裔呀!睡眠的征服者說完後,主 Krishna 便將最精麗的戰車駛進兩軍之中。
  
 == 要旨 == == 要旨 ==