Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg1.27 [2024/09/29 07:56] hostbg1.27 [2024/10/18 01:16] (目前版本) host
行 1: 行 1:
-2तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् । +<WRAP center box  >1 章 27 節</WRAP>
-कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥ २७ ॥ +
-tān samīkṣya sa kaunteyaḥ +
-sarvān bandhūn avasthitān +
-kṛpayā parayāviṣṭo +
-viṣīdann idam abravīt +
-Synonyms+
  
-tān — all of them; samīkṣya — after seeing; saḥ — he; kaunteyaḥ — the son of Kuntī; sarvān — all kinds of; bandhūn — relatives; avasthitān — situated; kṛpayā — by compassion; parayā — of a high grade; āviṣṭaḥ — overwhelmed; viṣīdan — while lamenting; idam — thus; abravīt — spoke.+तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ।\\ 
 +कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥ २७ ॥\\ 
 +>tān samīkṣya sa kaunteyaḥ 
 +>sarvān bandhūn avasthitān 
 +>kṛpayā parayāviṣṭ
 +>viṣīdann idam abravīt
  
-琨蒂之子阿尊拿看到了所有朋友和親人之後,滿懷悲惻,於是說:+== 字譯 == 
 +<fs medium>tān — 所有他們;samīkṣya — 看過以後;saḥ — 他;kaunteyaḥ — 琨提之子;sarvān — 所有各樣;bandhūn — 親戚;avasthitān — 處於;kṛpayā — 出於同情心;parayā — 高級的;āviṣṭaḥ — 十分感動;viṣīdan — 在悲愴中;idam — 如此;abravīt — 說。</fs> 
 + 
 +== 譯文 == 
 +琨蒂之子阿尊拿看到了所有朋友和親人之後,滿懷悲惻,於是說:
  
 <- bg1.26|上一節 ^ bg|目錄 ^  bg1.28|下一節 -> <- bg1.26|上一節 ^ bg|目錄 ^  bg1.28|下一節 ->