Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg1.32-35 [2024/10/07 09:31] hostbg1.32-35 [2024/10/18 01:19] (目前版本) host
行 1: 行 1:
-<WRAP center box  >章 32-35  節</WRAP>+<WRAP center box  >章 32-35 節</WRAP>
  
 किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ।\\ किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ।\\
行 10: 行 10:
 निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्ज‍नार्दन ॥ ३५ ॥\\ निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्ज‍नार्दन ॥ ३५ ॥\\
 >kiṁ no rājyena govinda >kiṁ no rājyena govinda
-<WRAP center box  >2 章 32-35節</WRAP> 
- 
- 
 >kiṁ bhogair jīvitena vā >kiṁ bhogair jīvitena vā
 >yeṣām arthe kāṅkṣitaṁ no >yeṣām arthe kāṅkṣitaṁ no
行 30: 行 27:
  
 == 字譯 == == 字譯 ==
-<fs medium>kim—有什麼用;naḥ—對我們;rājyena—王位;govinda—啊,基士拿;kim—什麼;bhogaiḥ—享樂;jīvitena—這樣過活;vā—或;yeṣām—為誰;arthe—為這件事;kāṅkṣitam—欲;naḥ—我們的;rājyam—王位;bhogāḥ—物質的享樂;sukhāni—所有的快樂;ca—和;te—所有他們;ime—這些;avasthitāḥ—處於;yuddhe—在這戰場上;prāṇān—生命;tyaktvā—放棄;dhanāni—財富;ca—和;ācāryāḥ—老師們;pitaraḥ—父親們;putrāḥ—兒子們;tathā—還有;eva—確定的;ca—和;pitāmahāḥ—祖父們;mātulāḥ—舅父們;śvaśurāḥ—岳父們;pautrāḥ—孫兒們;śyālāḥ—襟兄弟們;sambandhinaḥ—親屬們;tathā—還有;etān—所有這些;na—永不;hantum—為殺戳;icchāmi—我想得到;ghnataḥ—被殺;api—即使;madhusūdana—啊,殺死惡魔瑪瑚的人(即基士拿);api—縱使;trailokya—三個世界的;rājyasya—王朝的;hetoḥ—作為交換;kim—更何況;nu—祇是;mahī-kṛte—為了地球;nihatya—由殺戳;dhārtarāṣṭrān—狄達拉斯韃的兒子們;naḥ—我們的;kā—什麼;prītiḥ—樂趣;syāt—將會有;janārdana—啊,所有生物的維持者。</fs> +<fs medium>kim — 有什麼用;naḥ — 對我們;rājyena — 王位;govinda — 啊,基士拿;kim — 什麼;bhogaiḥ — 享樂;jīvitena — 這樣過活;vā — 或;yeṣām — 為誰;arthe — 為這件事;kāṅkṣitam — 欲;naḥ — 我們的;rājyam — 王位;bhogāḥ — 物質的享樂;sukhāni — 所有的快樂;ca — 和;te — 所有他們;ime — 這些;avasthitāḥ — 處於;yuddhe — 在這戰場上;prāṇān — 生命;tyaktvā — 放棄;dhanāni — 財富;ca — 和;ācāryāḥ — 老師們;pitaraḥ — 父親們;putrāḥ — 兒子們;tathā — 還有;eva — 確定的;ca — 和;pitāmahāḥ — 祖父們;mātulāḥ — 舅父們;śvaśurāḥ — 岳父們;pautrāḥ — 孫兒們;śyālāḥ — 襟兄弟們;sambandhinaḥ — 親屬們;tathā — 還有;etān — 所有這些;na — 永不;hantum — 為殺戳;icchāmi — 我想得到;ghnataḥ — 被殺;api — 即使;madhusūdana — 啊,殺死惡魔瑪瑚的人(即基士拿);api — 縱使;trailokya — 三個世界的;rājyasya — 王朝的;hetoḥ — 作為交換;kim — 更何況;nu — 祇是;mahī-kṛte — 為了地球;nihatya — 由殺戳;dhārtarāṣṭrān — 狄達拉斯韃的兒子們;naḥ — 我們的;kā — 什麼;prītiḥ — 樂趣;syāt — 將會有;janārdana — 啊,所有生物的維持者。</fs> 
  
 == 譯文 == == 譯文 ==