Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

下次修改
前次修改
bg1.44 [2024/09/27 23:16] – 建立 hostbg1.44 [2024/10/18 01:25] (目前版本) host
行 1: 行 1:
 +<WRAP center box  >1 章 44  節</WRAP>
 +
 अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।\\ अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।\\
 यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४४ ॥\\ यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४४ ॥\\
行 5: 行 7:
 >yad rājya-sukha-lobhena >yad rājya-sukha-lobhena
 >hantuṁ sva-janam udyatāḥ >hantuṁ sva-janam udyatāḥ
-Synonyms 
-唉——唉; bata — 多麼奇怪啊;瑪哈特——偉大; pāpam-罪; kartum-執行; vyavasitāḥ — 已決定;瓦亞姆-我們; yat——因為; rājya-sukha-lobhena — 受對皇室幸福的貪婪所驅使; hantum-殺死; sva-janam-親屬; udyatāh--嘗試。 
  
 +== 字譯 ==
 +<fs medium>ahaḥ — 噢;bata — 這是何等奇怪;mahat — 極大的;pāpam — 罪惡;kartum — 去做;vyavasitāḥ — 决定了;vayam — 我們;yat — 因此而;rājya — 王位;sukha-lobhena — 為皇室快樂慾望所驅使;hantum — 去殺;svajanam — 族人;udyatāḥ — 試圖。</fs> 
 +== 譯文 ==
 +「唉,爲了享受王者的快樂,我們準備殺害族人,犯彌天大罪,這是多麼奇怪啊!
 +
 +== 要旨 ==
 +<fs medium>爲自私的動機驅使,一個人很易做出殺兄弟弑父母的罪行。世界歷史有很多這樣的例子。但阿尊拿是主的聖潔奉獻者,時常緊記道德原則, 小心避免這些罪行。</fs>
 +
 +<- bg1.43|上一節 ^ bg|目錄 ^  bg1.45|下一節 ->