Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg1.5 [2024/10/07 01:47] hostbg1.5 [2024/10/17 22:47] (目前版本) host
行 1: 行 1:
 +<WRAP center box  >1 章 5 節</WRAP>
 +
 +
 धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।\\ धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।\\
 पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥\\ पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥\\
行 7: 行 10:
  
 == 字譯 == == 字譯 ==
-<fs medium>dhṛṣṭaketuḥ—狄士托克圖;cekitānaḥ—車格坦拿;kāśirājaḥ—卡斯君;ca—也有;vīryavān—很強大的;—purujit—普茹基;kuntibhojaḥ—昆提布傑;ca—也有;śaibyaḥ—賽比亞;ca—也有;nara-puṅgavaḥ—人類社會中的英雄。</fs> +<fs medium>dhṛṣṭaketuḥ — 狄士托克圖;cekitānaḥ — 車格坦拿;kāśirājaḥ — 卡斯君;ca — 也有;vīryavān — 很強大的; — purujit — 普茹基;kuntibhojaḥ — 昆提布傑;ca — 也有;śaibyaḥ — 賽比亞;ca — 也有;nara-puṅgavaḥ — 人類社會中的英雄。</fs> 
 == 譯文 == == 譯文 ==
 「還有偉大、英勇、孔武有力的戰士如狄士托克圖、車格坦拿、卡斯君、普茹基、昆提布傑、賽比亞。 「還有偉大、英勇、孔武有力的戰士如狄士托克圖、車格坦拿、卡斯君、普茹基、昆提布傑、賽比亞。
  
 <- bg1.4|上一節 ^ bg|目錄 ^ bg1.6|下一節 -> <- bg1.4|上一節 ^ bg|目錄 ^ bg1.6|下一節 ->