Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg1.8 [2024/09/29 07:26] hostbg1.8 [2024/10/18 01:01] (目前版本) host
行 1: 行 1:
-भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः । +<WRAP center box  >1 章 8 節</WRAP>
-अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ ८ ॥ +
-bhavān bhīṣmaś ca karṇaś ca +
-kṛpaś ca samitiṁ-jayaḥ +
-aśvatthāmā vikarṇaś ca +
-saumadattis tathaiva ca +
-Synonyms+
  
-bhavān — your good self; bhīṣmaḥ — Grandfather Bhīṣmaca — also; karṇaḥ — Karṇa; ca — and; kṛpaḥ — Kṛpa; ca — and; samitim-jayaḥ — always victorious in battle; aśvatthāmā — Aśvatthāmā; vikarṇaḥ — Vikarṇa; ca — as well as; saumadattiḥ — the son of Somadatta; tathā — as well as; eva — certainly; ca — also. +भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः ।\\ 
-Translation+अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ ८ ॥\\ 
 +>bhavān bhīṣmaś ca karṇaś ca 
 +>kṛpaś ca samitiṁ-jaya 
 +>aśvatthāmā vikarṇaś ca 
 +>saumadattis tathaiva ca 
 +== 字譯 == 
 +<fs medium>bhavān — 你本人;bhīṣmaḥ — 祖父彼斯瑪;ca — 和;karṇaḥ — 卡爾那;ca — 和;kṛpaḥ — 克力帕;ca — 和;samitiñjayaḥ — 長勝將軍;aśvatthāmā — 阿史瓦托瑪;vikarṇaḥ — 維卡拿;ca — 還有;saumadattiḥ 蘇瑪達陀的兒子;tathā — 至於;eva — 肯定的;ca — 和。</fs> 
  
-There are personalities like you, Bhīṣma, Karṇa, Kṛpa, Aśvatthāmā, Vikarṇa and the son of Somadatta called Bhūriśravā, who are always victorious in battle.+== 譯文 == 
 +「著名的有您本人,彼斯瑪、卡爾那、克力帕、阿史瓦托瑪、維卡拿,還有蘇瑪達陀的兒子布黎斯拉瓦,都是戰無不勝的。
  
 +== 要旨 ==
  
-8.「著名有您本人,彼斯瑪、爾那、克力帕、阿史瓦托瑪、維卡,還有蘇瑪達陀的兒子布黎斯拉瓦,都戰無不勝的。+<fs medium>孿杜尤丹拿提及在戰爭中特别出色的長勝英雄。維拿是杜尤丹拿的的弟弟,阿史瓦托瑪是杜榮的兒子,桑瑪達提(布黎斯拉瓦巴里卡王兒子。卡爾那則是阿尊拿同母異父的哥哥。他是琨蒂嫁給潘度王之前所生的。克力帕師娶了杜榮拿生妹妹</fs>
  
-要旨+<- bg1.7|上一節 ^ bg|目錄 ^ bg1.9|下一節 ->
  
-杜尤丹拿提及在戰爭中特别出色的長勝英雄。維卡拿是杜尤丹拿的的弟弟,阿史瓦托瑪是杜榮拿師的兒子,桑瑪達提(布黎斯拉瓦)是巴里卡王的兒子。卡爾那則是阿尊拿同母異父的哥哥。他是琨蒂嫁給潘度王之前所生的。克力帕師娶了杜榮拿師的孿生妹妹。 
  
-<- bg1.7|上一節 ^ bg|第一章 ^ bg1.9|下一節 -> 
  
 +