Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg10.1 [2024/10/15 02:57] hostbg10.1 [2024/10/19 21:52] (目前版本) host
行 1: 行 1:
-श्रीभगवानुवाच +<WRAP center box  >10 章 1 節</WRAP> 
-भूय एव महाबाहो श‍ृणु मे परमं वच: ।+ 
 +श्रीभगवानुवाच\\ 
 +भूय एव महाबाहो श‍ृणु मे परमं वच: ।\\
 यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥ यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥
-śrī-bhagavān uvāca +>śrī-bhagavān uvāca 
-bhūya eva mahā-bāho +>bhūya eva mahā-bāho 
-śṛṇu me paramaṁ vacaḥ +>śṛṇu me paramaṁ vacaḥ 
-yat te ’haṁ prīyamāṇāya +>yat te ’haṁ prīyamāṇāya 
-vakṣyāmi hita-kāmyayā+>vakṣyāmi hita-kāmyayā 
 == 字譯 == == 字譯 ==
-śrī bhagavān uvāca—具有至尊無上性格的神首說:bhūyaḥ—再次;eva—肯定地;mahā-bāho—啊,臂力強大的人;śṛṇu—聽聽;me—「我」的;paramaṁ—至尊;vacaḥ—資料;yat—那;te—向你;aham—「我」;prīyamāṇāya—想着你是「我」親切的;vakṣyāmi—說;hita-kāmyayā—為了你的得益。 +<fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說:bhūyaḥ — 再次;eva — 肯定地;mahā-bāho — 啊,臂力強大的人;śṛṇu — 聽聽;me — 「我」的;paramaṁ — 至尊;vacaḥ — 資料;yat — 那;te — 向你;aham — 「我」;prīyamāṇāya — 想着你是「我」親切的;vakṣyāmi — 說;hita-kāmyayā — 為了你的得益。</fs> 
  
 == 譯文 == == 譯文 ==