Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg10.17 [2024/10/15 04:33] hostbg10.17 [2024/10/20 00:58] (目前版本) host
行 1: 行 1:
-कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।+<WRAP center box  >10 章 17 節</WRAP> 
 + 
 +कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।\\
 केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥ केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥
-kathaṁ vidyām ahaṁ yogiṁs +>kathaṁ vidyām ahaṁ yogiṁs 
-tvāṁ sadā paricintayan +>tvāṁ sadā paricintayan 
-keṣu keṣu ca bhāveṣu +>keṣu keṣu ca bhāveṣu 
-cintyo ’si bhagavan mayā+>cintyo ’si bhagavan mayā 
 == 字譯 == == 字譯 ==
 <fs medium>katham — 怎樣;vidyām aham — 我會知道;yogin — 啊,至尊的神秘主義者;tvām — 祢;sadā — 經常地;paricintayan — 想着;keṣu — 在什麼;keṣu — 在什麼;ca — 還有;bhāveṣu — 本性;cintyaḥ asi — 祢被記起;bhagavan — 啊,至尊者;mayā — 由我。</fs> <fs medium>katham — 怎樣;vidyām aham — 我會知道;yogin — 啊,至尊的神秘主義者;tvām — 祢;sadā — 經常地;paricintayan — 想着;keṣu — 在什麼;keṣu — 在什麼;ca — 還有;bhāveṣu — 本性;cintyaḥ asi — 祢被記起;bhagavan — 啊,至尊者;mayā — 由我。</fs>