Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg10.18 [2024/10/15 04:34] hostbg10.18 [2024/10/20 01:00] (目前版本) host
行 1: 行 1:
-विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।+<WRAP center box  >10 章 18 節</WRAP> 
 + 
 +विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।\\
 भूय: कथय तृप्‍तिर्हि श‍ृण्वतो नास्ति मेऽमृतम् ॥ १८ ॥ भूय: कथय तृप्‍तिर्हि श‍ृण्वतो नास्ति मेऽमृतम् ॥ १८ ॥
-vistareṇātmano yogaṁ +>vistareṇātmano yogaṁ 
-vibhūtiṁ ca janārdana +>vibhūtiṁ ca janārdana 
-bhūyaḥ kathaya tṛptir hi +>bhūyaḥ kathaya tṛptir hi 
-śṛṇvato nāsti me ’mṛtam+>śṛṇvato nāsti me ’mṛtam
  
 == 字譯 == == 字譯 ==
行 13: 行 15:
  
 == 要旨 == == 要旨 ==
-<fs medium>在奈彌薩冉亞以紹拿卡爲首的聖者,對蘇塔‧哥史華米也說過類似的話? +<fs medium>在奈彌薩冉亞以紹拿卡爲首的聖者,對蘇塔‧哥史華米也說過類似的話?</fs> 
-\\ \\+>vayaṁ tu na vitṛpyāma 
 +>uttama-śloka-vikrame 
 +>yac chṛṇvatāṁ rasa-jñānāṁ 
 +>svādu svādu pade pade
 「Krishna 爲《韋達》頌歌所禮讚。一個人即使不停地聆聽 Krishna 超然的逍遙時光,也永不饜腻。跟 Krishna 已有超然關係的人,對每一關於主逍遙時光的描述,皆感到津津有味。」  「Krishna 爲《韋達》頌歌所禮讚。一個人即使不停地聆聽 Krishna 超然的逍遙時光,也永不饜腻。跟 Krishna 已有超然關係的人,對每一關於主逍遙時光的描述,皆感到津津有味。」 
 \\ \\ \\ \\