Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg10.21 [2024/10/15 04:41] hostbg10.21 [2024/10/20 01:04] (目前版本) host
行 1: 行 1:
-आदित्यानामहं विष्णुर्ज्योतिषां रविरंश‍ुमान् ।+<WRAP center box  >10 章 21 節</WRAP> 
 + 
 +आदित्यानामहं विष्णुर्ज्योतिषां रविरंश‍ुमान् ।\\
 मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥ मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥
-ādityānām ahaṁ viṣṇur +>ādityānām ahaṁ viṣṇur 
-jyotiṣāṁ ravir aṁśumān +>jyotiṣāṁ ravir aṁśumān 
-marīcir marutām asmi +>marīcir marutām asmi 
-nakṣatrāṇām ahaṁ śaśī+>nakṣatrāṇām ahaṁ śaśī 
 == 字譯 == == 字譯 ==
 <fs medium>ādityānām — 阿迪耶的;aham — 「我」是;viṣṇuḥ — 至尊主;jyotiṣām — 所有發光物體的;raviḥ — 太陽;aṁśumān — 光芒萬丈的;marīciḥ — 馬里治;marutām — 馬魯達斯的;asmi — 「我」是;nakṣatrānām — 星星的;aham — 「我」是;śaśī — 月亮的。</fs> <fs medium>ādityānām — 阿迪耶的;aham — 「我」是;viṣṇuḥ — 至尊主;jyotiṣām — 所有發光物體的;raviḥ — 太陽;aṁśumān — 光芒萬丈的;marīciḥ — 馬里治;marutām — 馬魯達斯的;asmi — 「我」是;nakṣatrānām — 星星的;aham — 「我」是;śaśī — 月亮的。</fs>