Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg10.25 [2024/10/15 04:46] hostbg10.25 [2024/10/20 01:09] (目前版本) host
行 1: 行 1:
-महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।+<WRAP center box  >10 章 25 節</WRAP> 
 + 
 +महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।\\
 यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय: ॥ २५ ॥ यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय: ॥ २५ ॥
-maharṣīṇāṁ bhṛgur ahaṁ +>maharṣīṇāṁ bhṛgur ahaṁ 
-girām asmy ekam akṣaram +>girām asmy ekam akṣaram 
-yajñānāṁ japa-yajño ’smi +>yajñānāṁ japa-yajño ’smi 
-sthāvarāṇāṁ himālayaḥ+>sthāvarāṇāṁ himālayaḥ 
 == 字譯 == == 字譯 ==
 <fs medium>maharṣīṇam — 在所有的偉大聖賢中;bhṛguḥ — 彼古;aham — 「我」是;girām — 聲音震盪中;asmi — 「我」是;ekam akṣaram — 般那瓦 praṇava;yajñānām — 祭祀中;japa-yajñaḥ — 唱頌;asmi — 「我」是;sthāvarāṇām — 不能移動的物體;himālayaḥ — 喜馬拉雅山脈。</fs> <fs medium>maharṣīṇam — 在所有的偉大聖賢中;bhṛguḥ — 彼古;aham — 「我」是;girām — 聲音震盪中;asmi — 「我」是;ekam akṣaram — 般那瓦 praṇava;yajñānām — 祭祀中;japa-yajñaḥ — 唱頌;asmi — 「我」是;sthāvarāṇām — 不能移動的物體;himālayaḥ — 喜馬拉雅山脈。</fs>