Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg10.27 [2024/10/15 04:49] hostbg10.27 [2024/10/20 01:10] (目前版本) host
行 1: 行 1:
-उच्‍चैःश्रवसमश्वानां विद्धि माममृतोद्भ‍वम् ।+<WRAP center box  >10 章 27 節</WRAP> 
 + 
 +उच्‍चैःश्रवसमश्वानां विद्धि माममृतोद्भ‍वम् ।\\
 ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥ ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥
-uccaiḥśravasam aśvānāṁ +>uccaiḥśravasam aśvānāṁ 
-viddhi mām amṛtodbhavam +>viddhi mām amṛtodbhavam 
-airāvataṁ gajendrāṇāṁ +>airāvataṁ gajendrāṇāṁ 
-narāṇāṁ ca narādhipam+>narāṇāṁ ca narādhipam 
 == 字譯 == == 字譯 ==
 <fs medium>uccaiḥśravasam — 烏齋亥史拉瓦;aśvānām — 在馬匹中;viddhi — 知道;mām — 「我」的;amṛta-udbhavam — 從攪拌海洋中產生;airāvatam — 愛拉瓦達;gajendrāṇām — 大象的;narāṇām — 人類中;ca — 和;narādhipam — 國王。</fs> <fs medium>uccaiḥśravasam — 烏齋亥史拉瓦;aśvānām — 在馬匹中;viddhi — 知道;mām — 「我」的;amṛta-udbhavam — 從攪拌海洋中產生;airāvatam — 愛拉瓦達;gajendrāṇām — 大象的;narāṇām — 人類中;ca — 和;narādhipam — 國王。</fs>