Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg10.28 [2024/10/15 04:50] hostbg10.28 [2024/10/20 01:10] (目前版本) host
行 1: 行 1:
-आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।+<WRAP center box  >10 章 28 節</WRAP> 
 + 
 +आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।\\
 प्रजनश्चास्मि कन्दर्प: सर्पाणामस्मि वासुकि: ॥ २८ ॥ प्रजनश्चास्मि कन्दर्प: सर्पाणामस्मि वासुकि: ॥ २८ ॥
-āyudhānām ahaṁ vajraṁ +>āyudhānām ahaṁ vajraṁ 
-dhenūnām asmi kāma-dhuk +>dhenūnām asmi kāma-dhuk 
-prajanaś cāsmi kandarpaḥ +>prajanaś cāsmi kandarpaḥ 
-sarpāṇām asmi vāsukiḥ+>sarpāṇām asmi vāsukiḥ 
 == 字譯 == == 字譯 ==
 <fs medium>āyudhānām — 在所有武器中;aham — 「我」是;vajram — 雷電;dhenūnām — 乳牛中;asmi — 「我」是;kāmadhuk — 蘇拉比乳牛;prajanaḥ — 為了生兒育女;ca — 和;asmi — 「我」是;kandarpaḥ — 干答巴亥(戀愛之神);sarpāṇām — 在所有蛇中;asmi — 「我」是;vāsukiḥ — 瓦蘇克。</fs>  <fs medium>āyudhānām — 在所有武器中;aham — 「我」是;vajram — 雷電;dhenūnām — 乳牛中;asmi — 「我」是;kāmadhuk — 蘇拉比乳牛;prajanaḥ — 為了生兒育女;ca — 和;asmi — 「我」是;kandarpaḥ — 干答巴亥(戀愛之神);sarpāṇām — 在所有蛇中;asmi — 「我」是;vāsukiḥ — 瓦蘇克。</fs>