Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg10.32 [2024/10/15 04:57] hostbg10.32 [2024/10/20 01:13] (目前版本) host
行 1: 行 1:
-सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।+<WRAP center box  >10 章 32 節</WRAP> 
 + 
 +सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।\\
 अध्यात्मविद्या विद्यानां वाद: प्रवदतामहम् ॥ ३२ ॥ अध्यात्मविद्या विद्यानां वाद: प्रवदतामहम् ॥ ३२ ॥
-sargāṇām ādir antaś ca +>sargāṇām ādir antaś ca 
-madhyaṁ caivāham arjuna +>madhyaṁ caivāham arjuna 
-adhyātma-vidyā vidyānāṁ +>adhyātma-vidyā vidyānāṁ 
-vādaḥ pravadatām aham+>vādaḥ pravadatām aham 
 == 字譯 == == 字譯 ==
 <fs medium>sargāṇām — 在所有的創造中;ādiḥ — 開始;antaḥ — 結尾;ca — 和;madhyam — 中間;ca — 還有;eva — 肯定地;aham — 「我」是;arjuna — 啊,阿尊拿;adhyātma-vidyā — 靈性知識;vidyānām — 在所有教育中;vādaḥ — 自然的結論;pravadatām — 辯論中;aham — 「我」是。</fs> <fs medium>sargāṇām — 在所有的創造中;ādiḥ — 開始;antaḥ — 結尾;ca — 和;madhyam — 中間;ca — 還有;eva — 肯定地;aham — 「我」是;arjuna — 啊,阿尊拿;adhyātma-vidyā — 靈性知識;vidyānām — 在所有教育中;vādaḥ — 自然的結論;pravadatām — 辯論中;aham — 「我」是。</fs>
 +
 == 譯文 == == 譯文 ==
 「阿尊拿呀!我是萬物之始、之中、之末;我是科學中關於自我的靈性知識;我是邏輯家的最後結論。 「阿尊拿呀!我是萬物之始、之中、之末;我是科學中關於自我的靈性知識;我是邏輯家的最後結論。
 +
 == 要旨 == == 要旨 ==
 <fs medium>在被創造的展示中,全部物質元素首先由大維施紐創造,最後則由施威神毁滅。婆羅賀摩是次等創造者。所有這些被創造的元素,全是至尊主不同物質的不同化身。因此,至尊主是萬物之始、之中、之未。 <fs medium>在被創造的展示中,全部物質元素首先由大維施紐創造,最後則由施威神毁滅。婆羅賀摩是次等創造者。所有這些被創造的元素,全是至尊主不同物質的不同化身。因此,至尊主是萬物之始、之中、之未。