Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg10.34 [2024/10/15 05:00] hostbg10.34 [2024/10/20 01:14] (目前版本) host
行 1: 行 1:
-मृत्यु: सर्वहरश्चाहमुद्भ‍वश्च भविष्यताम् ।+<WRAP center box  >10 章 34 節</WRAP> 
 + 
 +मृत्यु: सर्वहरश्चाहमुद्भ‍वश्च भविष्यताम् ।\\
 कीर्ति: श्रीर्वाक्‍च नारीणां स्मृतिर्मेधा धृति: क्षमा ॥ ३४ ॥ कीर्ति: श्रीर्वाक्‍च नारीणां स्मृतिर्मेधा धृति: क्षमा ॥ ३४ ॥
-mṛtyuḥ sarva-haraś cāham +>mṛtyuḥ sarva-haraś cāham 
-udbhavaś ca bhaviṣyatām +>udbhavaś ca bhaviṣyatām 
-kīrtiḥ śrīr vāk ca nārīṇāṁ +>kīrtiḥ śrīr vāk ca nārīṇāṁ 
-smṛtir medhā dhṛtiḥ kṣamā+>smṛtir medhā dhṛtiḥ kṣamā 
 == 字譯 == == 字譯 ==
 <fs medium> <fs medium>
 mṛtyuḥ — 死亡;sarva-haraḥ — 吞滅一切的;ca — 還有;aham — 「我」是;udbhavaḥ — 世代;ca — 還有;bhaviṣyatām — 未來的;kīrtiḥ — 名譽;śrīh vāk — 美麗的言詞;ca — 還有;nārīṇāṁ — 女人的;smṛtiḥ — 記憶;medhā — 智慧;dhṛtiḥ — 忠心;kṣamā — 耐性。</fs> mṛtyuḥ — 死亡;sarva-haraḥ — 吞滅一切的;ca — 還有;aham — 「我」是;udbhavaḥ — 世代;ca — 還有;bhaviṣyatām — 未來的;kīrtiḥ — 名譽;śrīh vāk — 美麗的言詞;ca — 還有;nārīṇāṁ — 女人的;smṛtiḥ — 記憶;medhā — 智慧;dhṛtiḥ — 忠心;kṣamā — 耐性。</fs>
- 
  
 == 譯文 == == 譯文 ==