Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg10.37 [2024/10/15 05:04] hostbg10.37 [2024/10/20 01:16] (目前版本) host
行 1: 行 1:
-वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जय:+<WRAP center box  >10 章 37 節</WRAP> 
 + 
 +वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जय:\\
 मुनीनामप्यहं व्यास: कवीनामुशना कवि: ॥ ३७ ॥ मुनीनामप्यहं व्यास: कवीनामुशना कवि: ॥ ३७ ॥
-vṛṣṇīnāṁ vāsudevo ’smi +>vṛṣṇīnāṁ vāsudevo ’smi 
-pāṇḍavānāṁ dhanañ-jayaḥ +>pāṇḍavānāṁ dhanañ-jayaḥ 
-munīnām apy ahaṁ vyāsaḥ +>munīnām apy ahaṁ vyāsaḥ 
-kavīnām uśanā kaviḥ+>kavīnām uśanā kaviḥ 
 == 字譯 == == 字譯 ==
 <fs medium>vṛṣṇīnām — 維士尼後裔的;vāsudevaḥ — 瓦蘇弟瓦,在達拉伽 Dvārakā的基士拿;asmi — 「我」是;pāṇḍavānām — 班達瓦兄弟的;dhanañjayaḥ — 阿尊拿;munīnām — 聖賢的;api — 還有;aham — 「我」是;vyāsaḥ — 維亞薩 — 所有吠陀文學的撰作者;kavīnām — 所有偉大思想家的;uśanā — 烏珊拿;kaviḥ — 思想家 <fs medium>vṛṣṇīnām — 維士尼後裔的;vāsudevaḥ — 瓦蘇弟瓦,在達拉伽 Dvārakā的基士拿;asmi — 「我」是;pāṇḍavānām — 班達瓦兄弟的;dhanañjayaḥ — 阿尊拿;munīnām — 聖賢的;api — 還有;aham — 「我」是;vyāsaḥ — 維亞薩 — 所有吠陀文學的撰作者;kavīnām — 所有偉大思想家的;uśanā — 烏珊拿;kaviḥ — 思想家
 </fs> </fs>
 +
 == 譯文 == == 譯文 ==
 「在維施尼的後裔中,我是華蘇德瓦;在潘度衆子之中,我是阿尊拿;在聖者中,我是維阿薩;在偉大的思想家中,我是烏善拿。 「在維施尼的後裔中,我是華蘇德瓦;在潘度衆子之中,我是阿尊拿;在聖者中,我是維阿薩;在偉大的思想家中,我是烏善拿。