Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg10.4-5 [2024/10/15 03:18] hostbg10.4-5 [2024/10/19 21:57] (目前版本) host
行 1: 行 1:
-बुद्धिर्ज्ञानमसम्मोह: क्षमा सत्यं दम: शम: । +<WRAP center box  >10 章 4 - 5  節</WRAP> 
-सुखं दु:खं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥ + 
-अहिंसा समता तुष्टिस्तपो दानं यशोऽयश:+बुद्धिर्ज्ञानमसम्मोह: क्षमा सत्यं दम: शम: ।\\ 
 +सुखं दु:खं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥\\ 
 +अहिंसा समता तुष्टिस्तपो दानं यशोऽयश:\\
 भवन्ति भावा भूतानां मत्त एव पृथग्विधा: ॥ ५ ॥ भवन्ति भावा भूतानां मत्त एव पृथग्विधा: ॥ ५ ॥
-buddhir jñānam asammohaḥ + 
-kṣamā satyaṁ damaḥ śamaḥ +>buddhir jñānam asammohaḥ 
-sukhaṁ duḥkhaṁ bhavo ’bhāvo +>kṣamā satyaṁ damaḥ śamaḥ 
-bhayaṁ cābhayam eva ca +>sukhaṁ duḥkhaṁ bhavo ’bhāvo 
-ahiṁsā samatā tuṣṭis +>bhayaṁ cābhayam eva ca 
-tapo dānaṁ yaśo ’yaśaḥ + 
-bhavanti bhāvā bhūtānāṁ +>ahiṁsā samatā tuṣṭis 
-matta eva pṛthag-vidhāḥ+>tapo dānaṁ yaśo ’yaśaḥ 
 +>bhavanti bhāvā bhūtānāṁ 
 +>matta eva pṛthag-vidhāḥ
  
 == 字譯 == == 字譯 ==
 <fs medium>buddhiḥ — 智慧;jñānam — 知識;asam-mohaḥ — 免於疑惑;kṣamā — 寬恕;satyam — 真實;damaḥ — 感官的控制;śamaḥ — 心意的控制;sukham — 快樂;duḥkham — 困苦;bhavaḥ — 生;abhāvaḥ — 成;bhayam — 恐懼;ca — 還有;abhayam — 沒有恐懼;eva — 還有;ca — 及;ahiṁsā — 非暴力;samatā — 平衡;tuṣṭiḥ — 滿足;tapaḥ — 懺悔修行;dānam — 佈施;yaśaḥ — 名譽;ayaśaḥ — 毀謗;bhavanti — 成為;bhāvāḥ — 本性;bhūtānām — 生物體的;mattaḥ — 由「我」;eva — 確實地;pṛthak-vidhāḥ — 不同地安排。</fs> <fs medium>buddhiḥ — 智慧;jñānam — 知識;asam-mohaḥ — 免於疑惑;kṣamā — 寬恕;satyam — 真實;damaḥ — 感官的控制;śamaḥ — 心意的控制;sukham — 快樂;duḥkham — 困苦;bhavaḥ — 生;abhāvaḥ — 成;bhayam — 恐懼;ca — 還有;abhayam — 沒有恐懼;eva — 還有;ca — 及;ahiṁsā — 非暴力;samatā — 平衡;tuṣṭiḥ — 滿足;tapaḥ — 懺悔修行;dānam — 佈施;yaśaḥ — 名譽;ayaśaḥ — 毀謗;bhavanti — 成為;bhāvāḥ — 本性;bhūtānām — 生物體的;mattaḥ — 由「我」;eva — 確實地;pṛthak-vidhāḥ — 不同地安排。</fs>
 +
 == 譯文 == == 譯文 ==
 「智慧、知識、遠離懷疑、不受蒙蔽、寬容、誠實、自律、沉着、苦樂、生死、恐慌、無畏、不用暴力、平和、滿足、苦行、布施、聲譽、惡名,全由我一人創造。 「智慧、知識、遠離懷疑、不受蒙蔽、寬容、誠實、自律、沉着、苦樂、生死、恐慌、無畏、不用暴力、平和、滿足、苦行、布施、聲譽、惡名,全由我一人創造。