Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.1 [2024/10/15 08:41] hostbg11.1 [2024/10/20 01:20] (目前版本) host
行 1: 行 1:
-अर्जुन उवाच +<WRAP center box  >11 章 1 節</WRAP> 
-मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।+ 
 +अर्जुन उवाच\\ 
 +मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।\\
 यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ १ ॥ यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ १ ॥
-arjuna uvāca +>arjuna uvāca 
-mad-anugrahāya paramaṁ +>mad-anugrahāya paramaṁ 
-guhyam adhyātma-saṁjñitam +>guhyam adhyātma-saṁjñitam 
-yat tvayoktaṁ vacas tena +>yat tvayoktaṁ vacas tena 
-moho ’yaṁ vigato mama+>moho ’yaṁ vigato mama
  
 == 字譯 == == 字譯 ==
 <fs medium>arjunaḥ uvāca — 阿尊拿說;mat-anugrahāya — 祇是對我的好意;paramam — 至尊的;guhyam — 機密的;adhyātma — 靈性的;samjñitam — 有關於;yat — 什麼;tvayā — 由祢;uktam — 說;vacaḥ — 句語;tena — 由那;mohaḥ — 幻覺;ayam — 這;vigataḥ — 受教育;mama — 我的。</fs>  <fs medium>arjunaḥ uvāca — 阿尊拿說;mat-anugrahāya — 祇是對我的好意;paramam — 至尊的;guhyam — 機密的;adhyātma — 靈性的;samjñitam — 有關於;yat — 什麼;tvayā — 由祢;uktam — 說;vacaḥ — 句語;tena — 由那;mohaḥ — 幻覺;ayam — 這;vigataḥ — 受教育;mama — 我的。</fs> 
 +
 == 譯文 == == 譯文 ==
  阿尊拿說:「祢很仁慈,傳授給我這門機密的靈性知識。聆聽了袮的敎導,我的迷惑已一掃而空。  阿尊拿說:「祢很仁慈,傳授給我這門機密的靈性知識。聆聽了袮的敎導,我的迷惑已一掃而空。