Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.14 [2024/10/15 15:04] hostbg11.14 [2024/10/20 01:31] (目前版本) host
行 1: 行 1:
-तत: स विस्मयाविष्टो हृष्टरोमा धनञ्जय:+<WRAP center box  >11 章 14 節</WRAP> 
 + 
 +तत: स विस्मयाविष्टो हृष्टरोमा धनञ्जय:\\
 प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥ प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥
-tataḥ sa vismayāviṣṭo +>tataḥ sa vismayāviṣṭo 
-hṛṣṭa-romā dhanañ-jayaḥ +>hṛṣṭa-romā dhanañ-jayaḥ 
-praṇamya śirasā devaṁ +>praṇamya śirasā devaṁ 
-kṛtāñjalir abhāṣata+>kṛtāñjalir abhāṣata
  
 == 字譯 == == 字譯 ==
 <fs medium>tataḥ — 此後;saḥ — 他;vismayāviṣṭaḥ — 充滿着驚異;hṛṣṭa-romā — 因為極度的入神以至身體的毛髮直豎;dhanañjayaḥ — 阿尊拿;praṇamya — 作出揖拜;śirasā — 以頭顱;devam — 向具有至尊無上性格的神首;kṛtāñjaliḥ — 以合着的雙手;abhāṣata — 開始說。</fs> <fs medium>tataḥ — 此後;saḥ — 他;vismayāviṣṭaḥ — 充滿着驚異;hṛṣṭa-romā — 因為極度的入神以至身體的毛髮直豎;dhanañjayaḥ — 阿尊拿;praṇamya — 作出揖拜;śirasā — 以頭顱;devam — 向具有至尊無上性格的神首;kṛtāñjaliḥ — 以合着的雙手;abhāṣata — 開始說。</fs>
 +
 == 譯文 == == 譯文 ==
 阿尊拿旣迷眩又驚訝,毛髮也豎起,於是雙手合什,開始祈禱,並且向至尊頂拜。 阿尊拿旣迷眩又驚訝,毛髮也豎起,於是雙手合什,開始祈禱,並且向至尊頂拜。
 +
 == 要旨 == == 要旨 ==
 <fs medium> <fs medium>