Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.15 [2024/10/15 15:11] hostbg11.15 [2024/10/20 01:32] (目前版本) host
行 1: 行 1:
-अर्जुन उवाच +<WRAP center box  >11 章 15 節</WRAP> 
-पश्यामि देवांस्तव देव देहे + 
-सर्वांस्तथा भूतविशेषसङ्घान् । +अर्जुन उवाच\\ 
-ब्रह्माणमीशं कमलासनस्थ-+पश्यामि देवांस्तव देव देहे\\ 
 +सर्वांस्तथा भूतविशेषसङ्घान् ।\\ 
 +ब्रह्माणमीशं कमलासनस्थ-\\
 मृषींश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥ मृषींश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥
-arjuna uvāca +>arjuna uvāca 
-paśyāmi devāṁs tava deva dehe +>paśyāmi devāṁs tava deva dehe 
-sarvāṁs tathā bhūta-viśeṣa-saṅghān +>sarvāṁs tathā bhūta-viśeṣa-saṅghān 
-brahmāṇam īśaṁ kamalāsana-stham +>brahmāṇam īśaṁ kamalāsana-stham 
-ṛṣīṁś ca sarvān uragāṁś ca divyān+>ṛṣīṁś ca sarvān uragāṁś ca divyān
  
 == 字譯 == == 字譯 ==
行 14: 行 16:
  
 == 譯文 == == 譯文 ==
-阿尊拿說:「我親愛的主呀!我看到所有半神人和不同的生物齊集在祢的軀 +阿尊拿說:「我親愛的主呀!我看到所有半神人和不同的生物齊集在祢的軀體。我看到婆羅賀摩坐在蓮花上;我也看到施威神,還有無數的聖者和聖蛇。
-體。我看到婆羅賀摩坐在蓮花上;我也看到施威神,還有無數的聖者和聖蛇。+
  
 == 要旨 == == 要旨 ==