Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg11.16 [2024/10/10 09:28] hostbg11.16 [2024/10/20 01:33] (目前版本) host
行 1: 行 1:
-अनेकबाहूदरवक्‍त्रनेत्रं +<WRAP center box  >11 章 16 節</WRAP> 
-पश्यामि त्वां सर्वतोऽनन्तरूपम् । + 
-नान्तं न मध्यं न पुनस्तवादिं+अनेकबाहूदरवक्‍त्रनेत्रं\\ 
 +पश्यामि त्वां सर्वतोऽनन्तरूपम् ।\\ 
 +नान्तं न मध्यं न पुनस्तवादिं\\
 पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥ पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥
-aneka-bāhūdara-vaktra-netraṁ +>aneka-bāhūdara-vaktra-netraṁ 
-paśyāmi tvāṁ sarvato ’nanta-rūpam +>paśyāmi tvāṁ sarvato ’nanta-rūpam 
-nāntaṁ na madhyaṁ na punas tavādiṁ +>nāntaṁ na madhyaṁ na punas tavādiṁ 
-paśyāmi viśveśvara viśva-rūpa+>paśyāmi viśveśvara viśva-rūpa
  
-aneka——很多;bāhū——手臂;udara——肚腹;vaktra——口;netram——眼;paśyāmi——我看見;tvām——向祢;sarvataḥ——從每一方面;ananta-rūpam——無限的形像;na antam——沒有盡頭的;na madhyam——沒有中間的;na punaḥ——沒有再次;tava——祢的;ādim——開始;paśyāmi——我看見;viśveśvara——啊,宇宙的主人;viśva-rūpa——宇宙的形像。 
-16.「宇宙之主哇!我看到祢宇宙的軀體有無數形式 ─ 無數肚腹、無數嘴巴、無數眼睛,並且在無限地擴展。這一切無始、無中、無末。 
- 
-要旨 
- 
-Krishna 是至尊性格神首,而且,是無限的。因此,通過祂,可看到萬物。 
 == 字譯 == == 字譯 ==
 +<fs medium>
 +aneka — 很多;bāhū — 手臂;udara — 肚腹;vaktra — 口;netram — 眼;paśyāmi — 我看見;tvām — 向祢;sarvataḥ — 從每一方面;ananta-rūpam — 無限的形像;na antam — 沒有盡頭的;na madhyam — 沒有中間的;na punaḥ — 沒有再次;tava — 祢的;ādim — 開始;paśyāmi — 我看見;viśveśvara — 啊,宇宙的主人;viśva-rūpa — 宇宙的形像。</fs>
 +
 == 譯文 == == 譯文 ==
 +「宇宙之主哇!我看到祢宇宙的軀體有無數形式 ─ 無數肚腹、無數嘴巴、無數眼睛,並且在無限地擴展。這一切無始、無中、無末。
 +
 == 要旨 == == 要旨 ==
 +<fs medium>
 +Krishna 是至尊性格神首,而且,是無限的。因此,通過祂,可看到萬物。</fs>
 +
    
 <- bg11.15|上一節 ^ bg|目錄 ^ bg11.17|下一節 -> <- bg11.15|上一節 ^ bg|目錄 ^ bg11.17|下一節 ->