Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.18 [2024/10/15 15:14] hostbg11.18 [2024/10/20 01:34] (目前版本) host
行 1: 行 1:
-त्वमक्षरं परमं वेदितव्यं +<WRAP center box  >11 章 18 節</WRAP> 
-त्वमस्य विश्वस्य परं निधानम् । + 
-त्वमव्यय: शाश्वतधर्मगोप्‍ता+त्वमक्षरं परमं वेदितव्यं\\ 
 +त्वमस्य विश्वस्य परं निधानम् ।\\ 
 +त्वमव्यय: शाश्वतधर्मगोप्‍ता\\
 सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥ सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥
-tvam akṣaraṁ paramaṁ veditavyaṁ +>tvam akṣaraṁ paramaṁ veditavyaṁ 
-tvam asya viśvasya paraṁ nidhānam +>tvam asya viśvasya paraṁ nidhānam 
-tvam avyayaḥ śāśvata-dharma-goptā +>tvam avyayaḥ śāśvata-dharma-goptā 
-sanātanas tvaṁ puruṣo mato me+>sanātanas tvaṁ puruṣo mato me
  
 == 字譯 == == 字譯 ==
 <fs medium> <fs medium>
 tvam — 祢;akṣaram — 沒有竭盡的;paramam — 至尊的;veditavyam — 被了解的;tvam — 祢;asya — 這個;viśvasya — 宇宙的;param — 至尊的;nidhānam — 基礎;tvam — 祢是;avyayaḥ — 沒有竭盡的;sāśvata-dharma-goptā — 永恆宗教的維繫者;sanātanaḥ — 永恆的;tvam — 祢的;puruṣaḥ — 至尊者;mataḥ me — 是我的意見。</fs> tvam — 祢;akṣaram — 沒有竭盡的;paramam — 至尊的;veditavyam — 被了解的;tvam — 祢;asya — 這個;viśvasya — 宇宙的;param — 至尊的;nidhānam — 基礎;tvam — 祢是;avyayaḥ — 沒有竭盡的;sāśvata-dharma-goptā — 永恆宗教的維繫者;sanātanaḥ — 永恆的;tvam — 祢的;puruṣaḥ — 至尊者;mataḥ me — 是我的意見。</fs>
 +
 == 譯文 == == 譯文 ==
 「袮是至高無上的原始目標;祢是一切宇宙中的至乂;祢無窮無盡;祢最古老;祢是宗敎的維繫者 ─ 永恆的性格神首。 「袮是至高無上的原始目標;祢是一切宇宙中的至乂;祢無窮無盡;祢最古老;祢是宗敎的維繫者 ─ 永恆的性格神首。