Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg11.21 [2024/10/10 09:44] hostbg11.21 [2024/10/20 01:36] (目前版本) host
行 1: 行 1:
-अमी हि त्वां सुरसङ्घा विशन्ति +<WRAP center box  >11 章 21 節</WRAP> 
-केचिद्भ‍ीता: प्राञ्जलयो गृणन्ति । + 
-स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घा:+अमी हि त्वां सुरसङ्घा विशन्ति\\ 
 +केचिद्भ‍ीता: प्राञ्जलयो गृणन्ति ।\\ 
 +स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घा:\\
 स्तुवन्ति त्वां स्तुतिभि: पुष्कलाभि: ॥ २१ ॥ स्तुवन्ति त्वां स्तुतिभि: पुष्कलाभि: ॥ २१ ॥
-amī hi tvāṁ sura-saṅghā viśanti +>amī hi tvāṁ sura-saṅghā viśanti 
-kecid bhītāḥ prāñjalayo gṛṇanti +>kecid bhītāḥ prāñjalayo gṛṇanti 
-svastīty uktvā maharṣi-siddha-saṅghāḥ +>svastīty uktvā maharṣi-siddha-saṅghāḥ 
-stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ+>stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ
  
-amī——所有那些;hi——肯定地;tvām——向祢;sura-saṅghāḥ——一群半人神;viśanti——進入;kecit——他們有些;bhītāḥ——由於恐懼;prāñjalayaḥ——雙手合什;gṛṇanti——向……祈禱;svasti——所有和平;iti——如此;uktvā——那樣說;maharṣi——偉大的聖賢;siddha-saṅghāḥ——完整的聖賢;stuvanti——唱着頌歌;tvām——向祢;stutibhiḥ——以禱告;puṣkalābhiḥ——吠陀詩歌。 
-21.「一切半神人都皈依妳,跟祢合爲一體。他們都害怕;他們合什,唱着《韋達》的讚歌。 
- 
-要旨 
- 
-在一切星系的半神人,害怕主宇宙形體的可怕展示和焚灼的光燦,因此祈禱,請求主的壽庇。 
 == 字譯 == == 字譯 ==
 +<fs medium>
 +amī — 所有那些;hi — 肯定地;tvām — 向祢;sura-saṅghāḥ — 一群半人神;viśanti — 進入;kecit — 他們有些;bhītāḥ — 由於恐懼;prāñjalayaḥ — 雙手合什;gṛṇanti — 向……祈禱;svasti — 所有和平;iti — 如此;uktvā — 那樣說;maharṣi — 偉大的聖賢;siddha-saṅghāḥ — 完整的聖賢;stuvanti — 唱着頌歌;tvām — 向祢;stutibhiḥ — 以禱告;puṣkalābhiḥ — 吠陀詩歌。</fs>
 +
 == 譯文 == == 譯文 ==
 +「一切半神人都皈依妳,跟祢合爲一體。他們都害怕;他們合什,唱着《韋達》的讚歌。
 +
 == 要旨 == == 要旨 ==
 +<fs medium>在一切星系的半神人,害怕主宇宙形體的可怕展示和焚灼的光燦,因此祈禱,請求主的庇護。</fs>
 +
    
 <- bg11.20|上一節 ^ bg|目錄 ^ bg11.22|下一節 -> <- bg11.20|上一節 ^ bg|目錄 ^ bg11.22|下一節 ->