Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg11.22 [2024/10/10 09:44] hostbg11.22 [2024/10/20 01:37] (目前版本) host
行 1: 行 1:
-रुद्रादित्या वसवो ये च साध्या +<WRAP center box  >11 章 22 節</WRAP> 
-विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । + 
-गन्धर्वयक्षासुरसिद्धसङ्घा+रुद्रादित्या वसवो ये च साध्या\\ 
 +विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।\\ 
 +गन्धर्वयक्षासुरसिद्धसङ्घा\\
 वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥ वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥
-rudrādityā vasavo ye ca sādhyā +>rudrādityā vasavo ye ca sādhyā 
-viśve ’śvinau marutaś coṣmapāś ca +>viśve ’śvinau marutaś coṣmapāś ca 
-gandharva-yakṣāsura-siddha-saṅghā +>gandharva-yakṣāsura-siddha-saṅghā 
-vīkṣante tvāṁ vismitāś caiva sarve +>vīkṣante tvāṁ vismitāś caiva sarve
-rudra——施威神的展示;ādityāḥ——阿迪耶;vasavaḥ——瓦蘇;ye——所有那些;ca——和;sādhyāḥ——薩耶;viśve——維士瓦迪瓦;aśvinau——阿斯文尼昆瑪拉;marutaḥ——馬魯達;ca——和;uṣmapāḥ——祖先;ca——和;gandharva——干達瓦;yakṣa——耶沙亥;asura-siddha——惡魔和完滿的半人神;saṅghāḥ——集會;vīkṣante——看見;tvām——祢;vismitāḥ——在驚異中;ca——還有;eva——肯定地;sarve——所有。 +
- +
-22.「施威神各個展示、阿蒂緹諸子、衆瓦蘇、薩雅仙、維斯瓦諸子 、二騎仙阿史雲、雷電仙衆馬茹、祖靈、歌仙、鬼魅、惡魔、和一切完美的半神人全以讚嘆的眼神注視着袮。+
  
 == 字譯 == == 字譯 ==
 +<fs medium>rudra — 施威神的展示;ādityāḥ — 阿迪耶;vasavaḥ — 瓦蘇;ye — 所有那些;ca — 和;sādhyāḥ — 薩耶;viśve — 維士瓦迪瓦;aśvinau — 阿斯文尼昆瑪拉;marutaḥ — 馬魯達;ca — 和;uṣmapāḥ — 祖先;ca — 和;gandharva — 干達瓦;yakṣa — 耶沙亥;asura-siddha — 惡魔和完滿的半人神;saṅghāḥ — 集會;vīkṣante — 看見;tvām — 祢;vismitāḥ — 在驚異中;ca — 還有;eva — 肯定地;sarve — 所有。</fs>
 +
 == 譯文 == == 譯文 ==
-== 要旨 ==+「施威神各個展示、阿蒂緹諸子、衆瓦蘇、薩雅仙、維斯瓦諸子 、二騎仙阿史雲、雷電仙衆馬茹、祖靈、歌仙、鬼魅、惡魔、和一切完美的半神人全以讚嘆的眼神注視着袮。 
 + 
    
 <- bg11.21|上一節 ^ bg|目錄 ^ bg11.23|下一節 -> <- bg11.21|上一節 ^ bg|目錄 ^ bg11.23|下一節 ->