Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg11.24 [2024/10/10 09:46] hostbg11.24 [2024/10/20 01:38] (目前版本) host
行 1: 行 1:
-नभ:स्पृशं दीप्‍तमनेकवर्णं +<WRAP center box  >11 章 24 節</WRAP> 
-व्यात्ताननं दीप्‍तविशालनेत्रम् । + 
-दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा+नभ:स्पृशं दीप्‍तमनेकवर्णं\\ 
 +व्यात्ताननं दीप्‍तविशालनेत्रम् ।\\ 
 +दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा\\
 धृतिं न विन्दामि शमं च विष्णो ॥ २४ ॥ धृतिं न विन्दामि शमं च विष्णो ॥ २४ ॥
-nabhaḥ-spṛśaṁ dīptam aneka-varṇaṁ +>nabhaḥ-spṛśaṁ dīptam aneka-varṇaṁ 
-vyāttānanaṁ dīpta-viśāla-netram +>vyāttānanaṁ dīpta-viśāla-netram 
-dṛṣṭvā hi tvāṁ pravyathitāntar-ātmā +>dṛṣṭvā hi tvāṁ pravyathitāntar-ātmā 
-dhṛtiṁ na vindāmi śamaṁ ca viṣṇo +>dhṛtiṁ na vindāmi śamaṁ ca viṣṇo
-nabhaḥ spṛśam——伸展至天空的;dīptam——發光的;aneka——很多;varṇam——色彩;vyāttā——張開;ānanam——口;dīpta——發光的;viśāla——很偉大的;netram——眼睛;dṛṣṭvā——看見;hi——肯定地;tvām——祢;pravyathitā——被騷擾了的;antaḥ——裏面;ātmā——靈魂;dhṛtim——穩重;na——不;vindāmi——有着;śamam——神智的寧靜;ca——還有;visno——啊,主韋施紐。  +
- +
-24.「遍存萬有的維施紐啊!我再無法平靜下來。看到祢四射的光華照亮了天穹,著到祢的眼和嘴,我不禁害怕。+
  
 == 字譯 == == 字譯 ==
 +<fs medium>nabhaḥ spṛśam — 伸展至天空的;dīptam — 發光的;aneka — 很多;varṇam — 色彩;vyāttā — 張開;ānanam — 口;dīpta — 發光的;viśāla — 很偉大的;netram — 眼睛;dṛṣṭvā — 看見;hi — 肯定地;tvām — 祢;pravyathitā — 被騷擾了的;antaḥ — 裏面;ātmā — 靈魂;dhṛtim — 穩重;na — 不;vindāmi — 有着;śamam — 神智的寧靜;ca — 還有;visno — 啊,主韋施紐。</fs>
 +
 == 譯文 == == 譯文 ==
-== 要旨 ==+「遍存萬有的維施紐啊!我再無法平靜下來。看到祢四射的光華照亮了天穹,著到祢的眼和嘴,我不禁害怕。 
    
 <- bg11.23|上一節 ^ bg|目錄 ^ bg11.25|下一節 -> <- bg11.23|上一節 ^ bg|目錄 ^ bg11.25|下一節 ->