Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

下次修改
前次修改
bg11.26-27 [2024/10/04 08:30] – 建立 hostbg11.26-27 [2024/10/20 01:40] (目前版本) host
行 1: 行 1:
-26/27.「狄拓拉施陀諸子、跟他們聯盟的國王,彼斯瑪、杜榮拿、卡爾那,我們的軍士,全湧進祢的嘴裡。祢可怕的牙齒齧碎他們的頭顱,我也看到,他們有些,在祢的齒間,化爲霏粉。+<WRAP center box  >11 章 26 27 節</WRAP>
  
-要旨+अमी च त्वां धृतराष्ट्रस्य पुत्रा:\\ 
 +सर्वे सहैवावनिपालसङ्घै: ।\\ 
 +भीष्मो द्रोण: सूतपुत्रस्तथासौ\\ 
 +सहास्मदीयैरपि योधमुख्यै: ॥ २६ ॥\\ 
 +वक्‍त्राणि ते त्वरमाणा विशन्ति\\ 
 +दंष्ट्राकरालानि भयानकानि ।\\ 
 +केचिद्विलग्न‍ा दशनान्तरेषु\\ 
 +सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गै: ॥ २७ ॥ 
 +>amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ 
 +>sarve sahaivāvani-pāla-saṅghaiḥ 
 +>bhīṣmo droṇaḥ sūta-putras tathāsau 
 +>sahāsmadīyair api yodha-mukhyaiḥ
  
-在前一節,主答允向阿尊拿展示他很想看到的東西。現在,阿尊拿看到敵方的領袖(彼斯瑪、杜榮拿、卡爾那及狄拓拉施陀諸子)和雙方的軍士全遭殺害。這顯示阿尊拿在戰爭中獲得勝利,儘管雙方傷亡慘重。這裡也提到了,被認爲戰無不勝的彼斯瑪會完蛋。卡爾那亦如是。不單敵方的偉大戰士,例如彼斯瑪會完蛋,阿尊拿一方有些偉大的戰士也會。+>vaktrāṇi te tvaramāṇā viśanti 
 +>daṁṣṭrā-karālāni bhayānakāni 
 +>kecid vilagnā daśanāntareṣu 
 +>sandṛśyante cūrṇitair uttamāṅgaiḥ
  
 +== 字譯 ==
 +<fs medium>amī — 所有那些;ca — 還有;tvām — 祢;dhṛtarāṣṭasya — 狄達拉斯韃的;putrāḥ — 兒子;sarva — 所有;saha eva — 和一起;avanipāla — 戰士國王;saṅghaiḥ — 與同一群;bhīṣmaḥ — 彼斯瑪迪瓦;droṇaḥ — 當阿闍黎耶;sūta-putraḥ — 干拿;tathā — 還有;asau — 那;saha — 與;asmadīyaiḥ — 我們的;api — 還有;yodha-mukhyaiḥ — 眾戰士之首;vaktrāṇi — 口;te — 祢的;tvaramāṇāḥ — 恐怖的;viśanti — 進入;daṁṣṭrā — 口中;karālāni — 可怖的;bhayānakāni — 非常恐怖的;kecit — 他們有些;vilagnāḥ — 被攻擊;daśanāntareṣu — 牙齒中間;sandṛśyante — 看到;cūrṇitaiḥ — 粉碎;uttama-aṅgaiḥ — 頭部。</fs>
 +
 +== 譯文 ==
 +「狄拓拉施陀諸子、跟他們聯盟的國王,彼斯瑪、杜榮拿、卡爾那,我們的軍士,全湧進祢的嘴裡。祢可怕的牙齒齧碎他們的頭顱,我也看到,他們有些,在祢的齒間,化爲霏粉。
 +
 +== 要旨 ==
 +<fs medium>在前一節,主答允向阿尊拿展示他很想看到的東西。現在,阿尊拿看到敵方的領袖(彼斯瑪、杜榮拿、卡爾那及狄拓拉施陀諸子)和雙方的軍士全遭殺害。這顯示阿尊拿在戰爭中獲得勝利,儘管雙方傷亡慘重。這裡也提到了,被認爲戰無不勝的彼斯瑪會完蛋。卡爾那亦如是。不單敵方的偉大戰士,例如彼斯瑪會完蛋,阿尊拿一方有些偉大的戰士也會。</fs>
 +
 + 
 +<- bg11.25|上一節 ^ bg|目錄 ^ bg11.28|下一節 ->