Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg11.26-27 [2024/10/15 15:24] hostbg11.26-27 [2024/10/20 01:40] (目前版本) host
行 1: 行 1:
-अमी च त्वां धृतराष्ट्रस्य पुत्रा: +<WRAP center box  >11 章 26 - 27 節</WRAP> 
-सर्वे सहैवावनिपालसङ्घै: । + 
-भीष्मो द्रोण: सूतपुत्रस्तथासौ +अमी च त्वां धृतराष्ट्रस्य पुत्रा:\\ 
-सहास्मदीयैरपि योधमुख्यै: ॥ २६ ॥ +सर्वे सहैवावनिपालसङ्घै:\\ 
-वक्‍त्राणि ते त्वरमाणा विशन्ति +भीष्मो द्रोण: सूतपुत्रस्तथासौ\\ 
-दंष्ट्राकरालानि भयानकानि । +सहास्मदीयैरपि योधमुख्यै: ॥ २६ ॥\\ 
-केचिद्विलग्न‍ा दशनान्तरेषु+वक्‍त्राणि ते त्वरमाणा विशन्ति\\ 
 +दंष्ट्राकरालानि भयानकानि ।\\ 
 +केचिद्विलग्न‍ा दशनान्तरेषु\\
 सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गै: ॥ २७ ॥ सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गै: ॥ २७ ॥
-amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ +>amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ 
-sarve sahaivāvani-pāla-saṅghaiḥ +>sarve sahaivāvani-pāla-saṅghaiḥ 
-bhīṣmo droṇaḥ sūta-putras tathāsau +>bhīṣmo droṇaḥ sūta-putras tathāsau 
-sahāsmadīyair api yodha-mukhyaiḥ +>sahāsmadīyair api yodha-mukhyaiḥ 
-vaktrāṇi te tvaramāṇā viśanti + 
-daṁṣṭrā-karālāni bhayānakāni +>vaktrāṇi te tvaramāṇā viśanti 
-kecid vilagnā daśanāntareṣu +>daṁṣṭrā-karālāni bhayānakāni 
-sandṛśyante cūrṇitair uttamāṅgaiḥ+>kecid vilagnā daśanāntareṣu 
 +>sandṛśyante cūrṇitair uttamāṅgaiḥ 
 == 字譯 == == 字譯 ==
-amī — 所有那些;ca — 還有;tvām — 祢;dhṛtarāṣṭasya — 狄達拉斯韃的;putrāḥ — 兒子;sarva — 所有;saha eva — 和一起;avanipāla — 戰士國王;saṅghaiḥ — 與同一群;bhīṣmaḥ — 彼斯瑪迪瓦;droṇaḥ — 當阿闍黎耶;sūta-putraḥ — 干拿;tathā — 還有;asau — 那;saha — 與;asmadīyaiḥ — 我們的;api — 還有;yodha-mukhyaiḥ — 眾戰士之首;vaktrāṇi — 口;te — 祢的;tvaramāṇāḥ — 恐怖的;viśanti — 進入;daṁṣṭrā — 口中;karālāni — 可怖的;bhayānakāni — 非常恐怖的;kecit — 他們有些;vilagnāḥ — 被攻擊;daśanāntareṣu — 牙齒中間;sandṛśyante — 看到;cūrṇitaiḥ — 粉碎;uttama-aṅgaiḥ — 頭部。+<fs medium>amī — 所有那些;ca — 還有;tvām — 祢;dhṛtarāṣṭasya — 狄達拉斯韃的;putrāḥ — 兒子;sarva — 所有;saha eva — 和一起;avanipāla — 戰士國王;saṅghaiḥ — 與同一群;bhīṣmaḥ — 彼斯瑪迪瓦;droṇaḥ — 當阿闍黎耶;sūta-putraḥ — 干拿;tathā — 還有;asau — 那;saha — 與;asmadīyaiḥ — 我們的;api — 還有;yodha-mukhyaiḥ — 眾戰士之首;vaktrāṇi — 口;te — 祢的;tvaramāṇāḥ — 恐怖的;viśanti — 進入;daṁṣṭrā — 口中;karālāni — 可怖的;bhayānakāni — 非常恐怖的;kecit — 他們有些;vilagnāḥ — 被攻擊;daśanāntareṣu — 牙齒中間;sandṛśyante — 看到;cūrṇitaiḥ — 粉碎;uttama-aṅgaiḥ — 頭部。</fs>
  
 == 譯文 == == 譯文 ==