Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg11.28 [2024/10/15 15:25] hostbg11.28 [2024/10/20 01:40] (目前版本) host
行 1: 行 1:
-यथा नदीनां बहवोऽम्बुवेगा: +<WRAP center box  >11 章 28 節</WRAP> 
-समुद्रमेवाभिमुखा द्रवन्ति । + 
-तथा तवामी नरलोकवीरा+यथा नदीनां बहवोऽम्बुवेगा:\\ 
 +समुद्रमेवाभिमुखा द्रवन्ति ।\\ 
 +तथा तवामी नरलोकवीरा\\
 विशन्ति वक्‍त्राण्यभिविज्‍वलन्ति ॥ २८ ॥ विशन्ति वक्‍त्राण्यभिविज्‍वलन्ति ॥ २८ ॥
-yathā nadīnāṁ bahavo ’mbu-vegāḥ +>yathā nadīnāṁ bahavo ’mbu-vegāḥ 
-samudram evābhimukhā dravanti +>samudram evābhimukhā dravanti 
-tathā tavāmī nara-loka-vīrā +>tathā tavāmī nara-loka-vīrā 
-viśanti vaktrāṇy abhivijvalanti+>viśanti vaktrāṇy abhivijvalanti
  
  
 == 字譯 == == 字譯 ==
- +<fs medium>yathā — 好像;nadīnām — 河流的;bahavaḥ — 很多;ambu-vegāḥ — 水中的浪;samudram — 海洋;eva — 肯定地;abhimukhāḥ — 走向;dravanti — 滑去;tathā — 同樣地;tava — 祢的;amī — 所有那些;nara-loka-vīrāḥ — 人類社會中的君王;viśanti — 進入;vaktrāṇi — 口中;abhivijvalanti — 火焰的。 
-yathā — 好像;nadīnām — 河流的;bahavaḥ — 很多;ambu-vegāḥ — 水中的浪;samudram — 海洋;eva — 肯定地;abhimukhāḥ — 走向;dravanti — 滑去;tathā — 同樣地;tava — 祢的;amī — 所有那些;nara-loka-vīrāḥ — 人類社會中的君王;viśanti — 進入;vaktrāṇi — 口中;abhivijvalanti — 火焰的。+</fs>
  
 == 譯文 == == 譯文 ==