Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg11.29 [2024/10/10 09:49] hostbg11.29 [2024/10/20 01:41] (目前版本) host
行 1: 行 1:
-यथा प्रदीप्‍तं ज्‍वलनं पतङ्गा +<WRAP center box  >11 章 29 節</WRAP> 
-विशन्ति नाशाय समृद्धवेगा: । + 
-तथैव नाशाय विशन्ति लोका-+यथा प्रदीप्‍तं ज्‍वलनं पतङ्गा\\ 
 +विशन्ति नाशाय समृद्धवेगा:\\ 
 +तथैव नाशाय विशन्ति लोका-\\
 स्तवापि वक्‍त्राणि समृद्धवेगा: ॥ २९ ॥ स्तवापि वक्‍त्राणि समृद्धवेगा: ॥ २९ ॥
-yathā pradīptaṁ jvalanaṁ pataṅgā +>yathā pradīptaṁ jvalanaṁ pataṅgā 
-viśanti nāśāya samṛddha-vegāḥ +>viśanti nāśāya samṛddha-vegāḥ 
-tathaiva nāśāya viśanti lokās +>tathaiva nāśāya viśanti lokās 
-tavāpi vaktrāṇi samṛddha-vegāḥ +>tavāpi vaktrāṇi samṛddha-vegāḥ
-yathā——好像;pradīptam——熾燃的;jvalanam——火;pataṅgāḥ——飛蛾;viśanti——進入;nāśāya——毀滅;samṛddha——完全的;vegāḥ——速度;tathā eva——同樣地;nāśāya——毀滅;viśanti——進入;lokāḥ——所有人;tava——向祢;api——還有;vaktrāṇi——在口中;samṛddha-vegāḥ——以全速。  +
- +
-29.「如飛蛾撲進皇皇的火,我看到,所有人都極快地湧入祢的口裡。+
  
 == 字譯 == == 字譯 ==
 +<fs medium>yathā — 好像;pradīptam — 熾燃的;jvalanam — 火;pataṅgāḥ — 飛蛾;viśanti — 進入;nāśāya — 毀滅;samṛddha — 完全的;vegāḥ — 速度;tathā eva — 同樣地;nāśāya — 毀滅;viśanti — 進入;lokāḥ — 所有人;tava — 向祢;api — 還有;vaktrāṇi — 在口中;samṛddha-vegāḥ — 以全速。</fs>
 +
 == 譯文 == == 譯文 ==
-== 要旨 ==+「如飛蛾撲進皇皇的火,我看到,所有人都極快地湧入祢的口裡。 
 + 
    
 <- bg11.28|上一節 ^ bg|目錄 ^ bg11.30|下一節 -> <- bg11.28|上一節 ^ bg|目錄 ^ bg11.30|下一節 ->