Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg11.30 [2024/10/15 15:28] hostbg11.30 [2024/10/20 01:42] (目前版本) host
行 1: 行 1:
-लेलिह्यसे ग्रसमान: समन्ता- +<WRAP center box  >11 章 30 節</WRAP> 
-ल्ल‍ोकान्समग्रान्वदनैज्‍‍र्वलद्भ‍िः । + 
-तेजोभिरापूर्य जगत्समग्रं+लेलिह्यसे ग्रसमान: समन्ता-\\ 
 +ल्ल‍ोकान्समग्रान्वदनैज्‍‍र्वलद्भ‍िः ।\\ 
 +तेजोभिरापूर्य जगत्समग्रं\\
 भासस्तवोग्रा: प्रतपन्ति विष्णो ॥ ३० ॥ भासस्तवोग्रा: प्रतपन्ति विष्णो ॥ ३० ॥
-lelihyase grasamānaḥ samantāl +>lelihyase grasamānaḥ samantāl 
-lokān samagrān vadanair jvaladbhiḥ +>lokān samagrān vadanair jvaladbhiḥ 
-tejobhir āpūrya jagat samagraṁ +>tejobhir āpūrya jagat samagraṁ 
-bhāsas tavogrāḥ pratapanti viṣṇo+>bhāsas tavogrāḥ pratapanti viṣṇo 
 == 字譯 == == 字譯 ==
-lelihyase——舐着;grasamānaḥ——吞嚥着;samantāt——從四面八方;lokān——人;samagrān——完全地;vadanaiḥ——由口;jvaladbhiḥ——以熾燃的;tejobhiḥ——光芒;āpūrya——遮蓋;jagat——宇宙;samagram——整個;bhāsaḥ——發光的;tava——祢的;ugrāḥ——恐怖的;pratapanti——熾熱的;viṣṇo——啊,全面遍透的主。+<fs medium>lelihyase——舐着;grasamānaḥ——吞嚥着;samantāt——從四面八方;lokān——人;samagrān——完全地;vadanaiḥ——由口;jvaladbhiḥ——以熾燃的;tejobhiḥ——光芒;āpūrya——遮蓋;jagat——宇宙;samagram——整個;bhāsaḥ——發光的;tava——祢的;ugrāḥ——恐怖的;pratapanti——熾熱的;viṣṇo——啊,全面遍透的主。</fs>
  
 == 譯文 == == 譯文 ==