Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.32 [2024/10/15 15:31] hostbg11.32 [2024/10/20 01:43] (目前版本) host
行 1: 行 1:
-श्रीभगवानुवाच +<WRAP center box  >11 章 32 節</WRAP> 
-कालोऽस्मि लोकक्षयकृत्प्रवृद्धो + 
-लोकान्समाहर्तुमिह प्रवृत्त: । +श्रीभगवानुवाच\\ 
-‍ऋतेऽपि त्वां न भविष्यन्ति सर्वे+कालोऽस्मि लोकक्षयकृत्प्रवृद्धो\\ 
 +लोकान्समाहर्तुमिह प्रवृत्त:\\ 
 +‍ऋतेऽपि त्वां न भविष्यन्ति सर्वे\\
 येऽवस्थिता: प्रत्यनीकेषु योधा: ॥ ३२ ॥ येऽवस्थिता: प्रत्यनीकेषु योधा: ॥ ३२ ॥
-śrī-bhagavān uvāca +>śrī-bhagavān uvāca 
-kālo ’smi loka-kṣaya-kṛt pravṛddho +>kālo ’smi loka-kṣaya-kṛt pravṛddho 
-lokān samāhartum iha pravṛttaḥ +>lokān samāhartum iha pravṛttaḥ 
-ṛte ’pi tvāṁ na bhaviṣyanti sarve +>ṛte ’pi tvāṁ na bhaviṣyanti sarve 
-ye ’vasthitāḥ praty-anīkeṣu yodhāḥ+>ye ’vasthitāḥ praty-anīkeṣu yodhāḥ
  
  
 == 字譯 == == 字譯 ==
 <fs medium>śrī bhagavān uvāca — 具有性格的神首說;kālaḥ — 時間;asmi — 「我」是;loka — 世界;kṣaya-kṛt — 毀滅者;pravṛddhaḥ — 從事於;lokān — 所有人;samāhartum — 去毀滅;iha — 在這個世界;pravṛttaḥ — 從事於;ṛte api — 沒有;tvām — 你;na — 永不;bhaviṣyanti — 將會;sarve — 所有;ye — 誰;avasthitāḥ — 處於;pratyanīkeṣu — 在對方的;yodhāḥ — 兵士。</fs> <fs medium>śrī bhagavān uvāca — 具有性格的神首說;kālaḥ — 時間;asmi — 「我」是;loka — 世界;kṣaya-kṛt — 毀滅者;pravṛddhaḥ — 從事於;lokān — 所有人;samāhartum — 去毀滅;iha — 在這個世界;pravṛttaḥ — 從事於;ṛte api — 沒有;tvām — 你;na — 永不;bhaviṣyanti — 將會;sarve — 所有;ye — 誰;avasthitāḥ — 處於;pratyanīkeṣu — 在對方的;yodhāḥ — 兵士。</fs>
 +
 == 譯文 == == 譯文 ==
 至尊性格神首說:「我就是時間,我就是世界的毀滅者。我到來叫一切人有所從事。除了你們潘度諸子,這裡雙方戰士均將被屠殺。 至尊性格神首說:「我就是時間,我就是世界的毀滅者。我到來叫一切人有所從事。除了你們潘度諸子,這裡雙方戰士均將被屠殺。