Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.34 [2024/10/15 15:34] hostbg11.34 [2024/10/20 01:44] (目前版本) host
行 1: 行 1:
-द्रोणं च भीष्मं च जयद्रथं च +<WRAP center box  >11 章 34 節</WRAP> 
-कर्णं तथान्यानपि योधवीरान् । + 
-मया हतांस्त्वं जहि मा व्यथिष्ठा+द्रोणं च भीष्मं च जयद्रथं च\\ 
 +कर्णं तथान्यानपि योधवीरान् ।\\ 
 +मया हतांस्त्वं जहि मा व्यथिष्ठा\\
 युध्यस्व जेतासि रणे सपत्‍नान् ॥ ३४ ॥ युध्यस्व जेतासि रणे सपत्‍नान् ॥ ३४ ॥
-droṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca +>droṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca 
-karṇaṁ tathānyān api yodha-vīrān +>karṇaṁ tathānyān api yodha-vīrān 
-mayā hatāṁs tvaṁ jahi mā vyathiṣṭhā +>mayā hatāṁs tvaṁ jahi mā vyathiṣṭhā 
-yudhyasva jetāsi raṇe sapatnān+>yudhyasva jetāsi raṇe sapatnān 
 == 字譯 == == 字譯 ==
 <fs medium>droṇam ca — 還有當拿;bhīṣmam ca — 還有彼斯瑪;jayadratham ca — 還有齋耶陀達;karṇam — 還有干拿;tathā — 還有;anyān — 其他人;api — 肯定地;yodha-vīrān — 偉大的戰士;mayā — 由「我」;hatān — 已經殺了;tvam — 你;jahi — 得到勝利;mā — 永不;vyathiṣṭhāḥ — 被打擾;yudhyasva — 祇要作戰;jetāsi — 祇要征服;raṇe — 在戰爭中;sapatnān — 敵人。</fs>  <fs medium>droṇam ca — 還有當拿;bhīṣmam ca — 還有彼斯瑪;jayadratham ca — 還有齋耶陀達;karṇam — 還有干拿;tathā — 還有;anyān — 其他人;api — 肯定地;yodha-vīrān — 偉大的戰士;mayā — 由「我」;hatān — 已經殺了;tvam — 你;jahi — 得到勝利;mā — 永不;vyathiṣṭhāḥ — 被打擾;yudhyasva — 祇要作戰;jetāsi — 祇要征服;raṇe — 在戰爭中;sapatnān — 敵人。</fs>