Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg11.35 [2024/10/10 09:55] hostbg11.35 [2024/10/20 01:45] (目前版本) host
行 1: 行 1:
-सञ्जय उवाच +<WRAP center box  >11 章 35 節</WRAP> 
-एतच्छ्रुत्वा वचनं केशवस्य + 
-कृताञ्जलिर्वेपमान: किरीटी । +सञ्जय उवाच\\ 
-नमस्कृत्वा भूय एवाह कृष्णं+एतच्छ्रुत्वा वचनं केशवस्य\\ 
 +कृताञ्जलिर्वेपमान: किरीटी ।\\ 
 +नमस्कृत्वा भूय एवाह कृष्णं\\
 सगद्ग‍दं भीतभीत: प्रणम्य ॥ ३५ ॥ सगद्ग‍दं भीतभीत: प्रणम्य ॥ ३५ ॥
-sañjaya uvāca +>sañjaya uvāca 
-etac chrutvā vacanaṁ keśavasya +>etac chrutvā vacanaṁ keśavasya 
-kṛtāñjalir vepamānaḥ kirīṭī +>kṛtāñjalir vepamānaḥ kirīṭī 
-namaskṛtvā bhūya evāha kṛṣṇaṁ +>namaskṛtvā bhūya evāha kṛṣṇaṁ 
-sa-gadgadaṁ bhīta-bhītaḥ praṇamya +>sa-gadgadaṁ bhīta-bhītaḥ praṇamya
-sañjayaḥ uvāca——山齋耶說;etat——這樣;śrutvā——聆聽;vacanam——講話;keśavasya——基士拿的;kṛtāñjaliḥ——合着雙手;vepamānaḥ——震顫;kirītī——阿尊拿;namaskṛtvā——作出揖拜;bhūyaḥ——再次;eva——還有;āha kṛṣṇam——向基士拿說;sa-gadgadam——木訥的;bhīta-bhītaḥ——恐懼地;praṇamya——作出揖拜。  +
-35. 山傑耶向狄拓拉施陀說:「王啊!聽了至尊性格神首的話後,阿尊拿震慄了,戰戰競競地合什,向主頂拜,並且顏抖地說:+
  
-要旨 
- 
-一如前述,阿尊拿看到至尊性格神首展示宇宙形體時的情景,驚音顫抖,在驚異中,以奉獻者的身份而不是以朋友的身份祈禱。 
 == 字譯 == == 字譯 ==
 +<fs medium>sañjayaḥ uvāca — 山齋耶說;etat — 這樣;śrutvā — 聆聽;vacanam — 講話;keśavasya — 基士拿的;kṛtāñjaliḥ — 合着雙手;vepamānaḥ — 震顫;kirītī — 阿尊拿;namaskṛtvā — 作出揖拜;bhūyaḥ — 再次;eva — 還有;āha kṛṣṇam — 向基士拿說;sa-gadgadam — 木訥的;bhīta-bhītaḥ — 恐懼地;praṇamya — 作出揖拜。</fs>
 +
 == 譯文 == == 譯文 ==
 +山傑耶向狄拓拉施陀說:「王啊!聽了至尊性格神首的話後,阿尊拿震慄了,戰戰競競地合什,向主頂拜,並且顏抖地說:
 +
 == 要旨 == == 要旨 ==
 +<fs medium>一如前述,阿尊拿看到至尊性格神首展示宇宙形體時的情景,驚音顫抖,在驚異中,以奉獻者的身份而不是以朋友的身份祈禱。</fs>
 +
    
 <- bg11.34|上一節 ^ bg|目錄 ^ bg11.36|下一節 -> <- bg11.34|上一節 ^ bg|目錄 ^ bg11.36|下一節 ->