Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.35 [2024/10/15 15:36] hostbg11.35 [2024/10/20 01:45] (目前版本) host
行 1: 行 1:
-सञ्जय उवाच +<WRAP center box  >11 章 35 節</WRAP> 
-एतच्छ्रुत्वा वचनं केशवस्य + 
-कृताञ्जलिर्वेपमान: किरीटी । +सञ्जय उवाच\\ 
-नमस्कृत्वा भूय एवाह कृष्णं+एतच्छ्रुत्वा वचनं केशवस्य\\ 
 +कृताञ्जलिर्वेपमान: किरीटी ।\\ 
 +नमस्कृत्वा भूय एवाह कृष्णं\\
 सगद्ग‍दं भीतभीत: प्रणम्य ॥ ३५ ॥ सगद्ग‍दं भीतभीत: प्रणम्य ॥ ३५ ॥
-sañjaya uvāca +>sañjaya uvāca 
-etac chrutvā vacanaṁ keśavasya +>etac chrutvā vacanaṁ keśavasya 
-kṛtāñjalir vepamānaḥ kirīṭī +>kṛtāñjalir vepamānaḥ kirīṭī 
-namaskṛtvā bhūya evāha kṛṣṇaṁ +>namaskṛtvā bhūya evāha kṛṣṇaṁ 
-sa-gadgadaṁ bhīta-bhītaḥ praṇamya+>sa-gadgadaṁ bhīta-bhītaḥ praṇamya
  
 == 字譯 == == 字譯 ==