Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.36 [2024/10/15 15:37] hostbg11.36 [2024/10/20 01:45] (目前版本) host
行 1: 行 1:
-अर्जुन उवाच +<WRAP center box  >11 章 36 節</WRAP> 
-स्थाने हृषीकेश तव प्रकीर्त्या + 
-जगत्प्रहृष्यत्यनुरज्यते च । +अर्जुन उवाच\\ 
-रक्षांसि भीतानि दिशो द्रवन्ति+स्थाने हृषीकेश तव प्रकीर्त्या\\ 
 +जगत्प्रहृष्यत्यनुरज्यते च ।\\ 
 +रक्षांसि भीतानि दिशो द्रवन्ति\\
 सर्वे नमस्यन्ति च सिद्धसङ्घा: ॥ ३६ ॥ सर्वे नमस्यन्ति च सिद्धसङ्घा: ॥ ३६ ॥
-arjuna uvāca +>arjuna uvāca 
-sthāne hṛṣīkeśa tava prakīrtyā +>sthāne hṛṣīkeśa tava prakīrtyā 
-jagat prahṛṣyaty anurajyate ca +>jagat prahṛṣyaty anurajyate ca 
-rakṣāṁsi bhītāni diśo dravanti +>rakṣāṁsi bhītāni diśo dravanti 
-sarve namasyanti ca siddha-saṅghāḥ+>sarve namasyanti ca siddha-saṅghāḥ 
 == 字譯 == == 字譯 ==
 <fs medium>arjunaḥ uvāca — 阿尊拿說;sthāne — 正當地;hṛṣīkeśa — 啊,所有感官的主人;tava — 祢的;prakīrtya — 榮譽;jagat — 整個世界;prahṛṣyati — 喜悅;anurajyate — 變得依附着;rakṣāṁsi — 惡魔;bhītāni — 由於恐懼;diśaḥ — 方向;dravanti — 逃走;sarve — 所有;namasyanti — 作出敬意;ca — 還有;siddha-saṅghāḥ — 完整的人類。</fs> <fs medium>arjunaḥ uvāca — 阿尊拿說;sthāne — 正當地;hṛṣīkeśa — 啊,所有感官的主人;tava — 祢的;prakīrtya — 榮譽;jagat — 整個世界;prahṛṣyati — 喜悅;anurajyate — 變得依附着;rakṣāṁsi — 惡魔;bhītāni — 由於恐懼;diśaḥ — 方向;dravanti — 逃走;sarve — 所有;namasyanti — 作出敬意;ca — 還有;siddha-saṅghāḥ — 完整的人類。</fs>