Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.38 [2024/10/15 15:40] hostbg11.38 [2024/10/20 01:47] (目前版本) host
行 1: 行 1:
-त्वमादिदेव: पुरुष: पुराण- +<WRAP center box  >11 章 38 節</WRAP> 
-स्त्वमस्य विश्वस्य परं निधानम् । + 
-वेत्तासि वेद्यं च परं च धाम+त्वमादिदेव: पुरुष: पुराण-\\ 
 +स्त्वमस्य विश्वस्य परं निधानम् ।\\ 
 +वेत्तासि वेद्यं च परं च धाम\\
 त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥ त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥
-tvam ādi-devaḥ puruṣaḥ purāṇas +>tvam ādi-devaḥ puruṣaḥ purāṇas 
-tvam asya viśvasya paraṁ nidhānam +>tvam asya viśvasya paraṁ nidhānam 
-vettāsi vedyaṁ ca paraṁ ca dhāma +>vettāsi vedyaṁ ca paraṁ ca dhāma 
-tvayā tataṁ viśvam ananta-rūpa+>tvayā tataṁ viśvam ananta-rūpa 
 == 字譯 == == 字譯 ==
 <fs medium>tvam — 祢;ādi-devaḥ — 原始至尊的神;puruṣaḥ — 具有性格的神;purāṇaḥ — 年老的;tvam — 祢;asya — 這;viśvasya — 宇宙;param — 超然的;nidhānam — 庇護所;vettā — 知悉者;asi — 祢是;vedyam ca — 和可以認識的;param ca — 和超然的;dhāma — 庇護所;tvayā — 由祢;tatam — 所遍透;viśvam — 宇宙;ananta-rūpa — 無限的形像。</fs> <fs medium>tvam — 祢;ādi-devaḥ — 原始至尊的神;puruṣaḥ — 具有性格的神;purāṇaḥ — 年老的;tvam — 祢;asya — 這;viśvasya — 宇宙;param — 超然的;nidhānam — 庇護所;vettā — 知悉者;asi — 祢是;vedyam ca — 和可以認識的;param ca — 和超然的;dhāma — 庇護所;tvayā — 由祢;tatam — 所遍透;viśvam — 宇宙;ananta-rūpa — 無限的形像。</fs>