Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg11.39 [2024/10/10 09:58] hostbg11.39 [2024/10/20 01:47] (目前版本) host
行 1: 行 1:
 +<WRAP center box  >11 章 39 節</WRAP>
  
-वायुर्यमोऽग्न‍िर्वरुण: शशाङ्क: +वायुर्यमोऽग्न‍िर्वरुण: शशाङ्क:\\ 
-प्रजापतिस्त्वं प्रपितामहश्च । +प्रजापतिस्त्वं प्रपितामहश्च ।\\ 
-नमो नमस्तेऽस्तु सहस्रकृत्व:+नमो नमस्तेऽस्तु सहस्रकृत्व:\\
 पुनश्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥ पुनश्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥
-vāyur yamo ’gnir varuṇaḥ śaśāṅkaḥ +>vāyur yamo ’gnir varuṇaḥ śaśāṅkaḥ 
-prajāpatis tvaṁ prapitāmahaś ca +>prajāpatis tvaṁ prapitāmahaś ca 
-namo namas te ’stu sahasra-kṛtvaḥ +>namo namas te ’stu sahasra-kṛtvaḥ 
-punaś ca bhūyo ’pi namo namas te +>punaś ca bhūyo ’pi namo namas te
-vāyuḥ——空氣;yamaḥ——控制者;agniḥ——火;varuṇaḥ——水;śaśāṅkaḥ——月亮;prajāpatiḥ——梵王;tvam——祢;prapitāmahaḥ——祖父;ca——還有;namaḥ——作出敬禮;namaḥ te——我再次向祢作出敬禮;astu——是;sahasra-kṛtvaḥ——一千次;punaḥ ca——再次;bhūyaḥ——再次;api——再次;namaḥ——獻出我的敬禮;namaḥ te——向祢獻出我的敬意。  +
-39.「祢是空氣、火、水;袮是月売。祢是至高無上的主宰及祖父。我一回又一回向祢虔敬頂拜一千次。 +
- +
-要旨 +
- +
-這裡稱主爲空氣,因爲空氣遍存萬有,是所有半神人的最重要代表。阿尊拿也稱爲祖父,因爲祂是婆羅賀摩的父親,而婆羅賀摩是宇宙中最初的生物。+
  
 == 字譯 == == 字譯 ==
 +<fs medium>vāyuḥ — 空氣;yamaḥ — 控制者;agniḥ — 火;varuṇaḥ — 水;śaśāṅkaḥ — 月亮;prajāpatiḥ — 梵王;tvam — 祢;prapitāmahaḥ — 祖父;ca — 還有;namaḥ — 作出敬禮;namaḥ te — 我再次向祢作出敬禮;astu — 是;sahasra-kṛtvaḥ — 一千次;punaḥ ca — 再次;bhūyaḥ — 再次;api — 再次;namaḥ — 獻出我的敬禮;namaḥ te — 向祢獻出我的敬意。</fs> 
 +
 == 譯文 == == 譯文 ==
 +「祢是空氣、火、水;袮是月売。祢是至高無上的主宰及祖父。我一回又一回向祢虔敬頂拜一千次。
 +
 == 要旨 == == 要旨 ==
 +<fs medium>這裡稱主爲空氣,因爲空氣遍存萬有,是所有半神人的最重要代表。阿尊拿也稱爲祖父,因爲祂是婆羅賀摩的父親,而婆羅賀摩是宇宙中最初的生物。</fs>
 +
 +
    
 <- bg11.38|上一節 ^ bg|目錄 ^ bg11.40|下一節 -> <- bg11.38|上一節 ^ bg|目錄 ^ bg11.40|下一節 ->