Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.39 [2024/10/15 15:41] hostbg11.39 [2024/10/20 01:47] (目前版本) host
行 1: 行 1:
-वायुर्यमोऽग्न‍िर्वरुण: शशाङ्क: +<WRAP center box  >11 章 39 節</WRAP> 
-प्रजापतिस्त्वं प्रपितामहश्च । + 
-नमो नमस्तेऽस्तु सहस्रकृत्व:+वायुर्यमोऽग्न‍िर्वरुण: शशाङ्क:\\ 
 +प्रजापतिस्त्वं प्रपितामहश्च ।\\ 
 +नमो नमस्तेऽस्तु सहस्रकृत्व:\\
 पुनश्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥ पुनश्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥
-vāyur yamo ’gnir varuṇaḥ śaśāṅkaḥ +>vāyur yamo ’gnir varuṇaḥ śaśāṅkaḥ 
-prajāpatis tvaṁ prapitāmahaś ca +>prajāpatis tvaṁ prapitāmahaś ca 
-namo namas te ’stu sahasra-kṛtvaḥ +>namo namas te ’stu sahasra-kṛtvaḥ 
-punaś ca bhūyo ’pi namo namas te+>punaś ca bhūyo ’pi namo namas te 
 == 字譯 == == 字譯 ==
 <fs medium>vāyuḥ — 空氣;yamaḥ — 控制者;agniḥ — 火;varuṇaḥ — 水;śaśāṅkaḥ — 月亮;prajāpatiḥ — 梵王;tvam — 祢;prapitāmahaḥ — 祖父;ca — 還有;namaḥ — 作出敬禮;namaḥ te — 我再次向祢作出敬禮;astu — 是;sahasra-kṛtvaḥ — 一千次;punaḥ ca — 再次;bhūyaḥ — 再次;api — 再次;namaḥ — 獻出我的敬禮;namaḥ te — 向祢獻出我的敬意。</fs>  <fs medium>vāyuḥ — 空氣;yamaḥ — 控制者;agniḥ — 火;varuṇaḥ — 水;śaśāṅkaḥ — 月亮;prajāpatiḥ — 梵王;tvam — 祢;prapitāmahaḥ — 祖父;ca — 還有;namaḥ — 作出敬禮;namaḥ te — 我再次向祢作出敬禮;astu — 是;sahasra-kṛtvaḥ — 一千次;punaḥ ca — 再次;bhūyaḥ — 再次;api — 再次;namaḥ — 獻出我的敬禮;namaḥ te — 向祢獻出我的敬意。</fs>