Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.41-42 [2024/10/15 15:44] hostbg11.41-42 [2024/10/20 01:49] (目前版本) host
行 1: 行 1:
-सखेति मत्वा प्रसभं यदुक्तं +<WRAP center box  >11 章 41 - 42 節</WRAP> 
-हे कृष्ण हे यादव हे सखेति । + 
-अजानता महिमानं तवेदं +सखेति मत्वा प्रसभं यदुक्तं\\ 
-मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥ +हे कृष्ण हे यादव हे सखेति ।\\ 
-यच्च‍ावहासार्थमसत्कृतोऽसि +अजानता महिमानं तवेदं\\ 
-विहारशय्यासनभोजनेषु । +मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥\\ 
-एकोऽथवाप्यच्युत तत्समक्षं+यच्च‍ावहासार्थमसत्कृतोऽसि\\ 
 +विहारशय्यासनभोजनेषु ।\\ 
 +एकोऽथवाप्यच्युत तत्समक्षं\\
 तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥ तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥
-sakheti matvā prasabhaṁ yad uktaṁ +>sakheti matvā prasabhaṁ yad uktaṁ 
-he kṛṣṇa he yādava he sakheti +>he kṛṣṇa he yādava he sakheti 
-ajānatā mahimānaṁ tavedaṁ +>ajānatā mahimānaṁ tavedaṁ 
-mayā pramādāt praṇayena vāpi +>mayā pramādāt praṇayena vāpi 
-yac cāvahāsārtham asat-kṛto ’si + 
-vihāra-śayyāsana-bhojaneṣu +>yac cāvahāsārtham asat-kṛto ’si 
-eko ’tha vāpy acyuta tat-samakṣaṁ +>vihāra-śayyāsana-bhojaneṣu 
-tat kṣāmaye tvām aham aprameyam+>eko ’tha vāpy acyuta tat-samakṣaṁ 
 +>tat kṣāmaye tvām aham aprameyam 
 == 字譯 == == 字譯 ==
 <fs medium>sakhā — 朋友;iti — 如此;matvā — 想着;prasabham — 短暫的;yat — 什麼;uktam — 說;he kṛṣṇa — 啊,基士拿;he yādava — 啊,也達瓦;he sakhā iti — 啊,我親愛的朋友;ajānatā — 不知道;mahimannam — 榮譽;tava — 祢的;idam — 這;mayā — 由我;pramādāt — 出於愚昧;pranayena — 出於愛念;vā api — 或;yat — 任何;ca — 還有;avahāsārtham — 為了開玩笑;asatkṛtaḥ — 不名譽;asi — 已經做了;ca — 還有;vihāra — 在休憇中;śayyā — 在玩笑中;āsana — 在一個停留的地方;bhojaneṣu — 或在共同進食的時候;ekaḥ — 單獨;athavā — 或;api — 其他的人;acyuta — 啊,沒有錯誤的一個;tat-samakṣam — 作為祢的較量者;tat — 所有那些;kṣāmaye — 饒恕;tvām — 祢;aham — 我;aprameyam — 不能夠量度的。</fs> <fs medium>sakhā — 朋友;iti — 如此;matvā — 想着;prasabham — 短暫的;yat — 什麼;uktam — 說;he kṛṣṇa — 啊,基士拿;he yādava — 啊,也達瓦;he sakhā iti — 啊,我親愛的朋友;ajānatā — 不知道;mahimannam — 榮譽;tava — 祢的;idam — 這;mayā — 由我;pramādāt — 出於愚昧;pranayena — 出於愛念;vā api — 或;yat — 任何;ca — 還有;avahāsārtham — 為了開玩笑;asatkṛtaḥ — 不名譽;asi — 已經做了;ca — 還有;vihāra — 在休憇中;śayyā — 在玩笑中;āsana — 在一個停留的地方;bhojaneṣu — 或在共同進食的時候;ekaḥ — 單獨;athavā — 或;api — 其他的人;acyuta — 啊,沒有錯誤的一個;tat-samakṣam — 作為祢的較量者;tat — 所有那些;kṣāmaye — 饒恕;tvām — 祢;aham — 我;aprameyam — 不能夠量度的。</fs>