Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.43 [2024/10/15 15:45] hostbg11.43 [2024/10/20 01:49] (目前版本) host
行 1: 行 1:
-पितासि लोकस्य चराचरस्य +<WRAP center box  >11 章 43 節</WRAP> 
-त्वमस्य पूज्यश्च गुरुर्गरीयान् । + 
-न त्वत्समोऽस्त्यभ्यधिक: कुतोऽन्यो+पितासि लोकस्य चराचरस्य\\ 
 +त्वमस्य पूज्यश्च गुरुर्गरीयान् ।\\ 
 +न त्वत्समोऽस्त्यभ्यधिक: कुतोऽन्यो\\
 लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ४३ ॥ लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ४३ ॥
-pitāsi lokasya carācarasya +>pitāsi lokasya carācarasya 
-tvam asya pūjyaś ca gurur garīyān +>tvam asya pūjyaś ca gurur garīyān 
-na tvat-samo ’sty abhyadhikaḥ kuto ’nyo +>na tvat-samo ’sty abhyadhikaḥ kuto ’nyo 
-loka-traye ’py apratima-prabhāva+>loka-traye ’py apratima-prabhāva
  
 == 字譯 == == 字譯 ==