Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.44 [2024/10/15 15:46] hostbg11.44 [2024/10/20 01:50] (目前版本) host
行 1: 行 1:
-तस्मात्प्रणम्य प्रणिधाय कायं +<WRAP center box  >11 章 44 節</WRAP> 
-प्रसादये त्वामहमीशमीड्यम् । + 
-पितेव पुत्रस्य सखेव सख्यु:+तस्मात्प्रणम्य प्रणिधाय कायं\\ 
 +प्रसादये त्वामहमीशमीड्यम् ।\\ 
 +पितेव पुत्रस्य सखेव सख्यु:\\
 प्रिय: प्रियायार्हसि देव सोढुम् ॥ ४४ ॥ प्रिय: प्रियायार्हसि देव सोढुम् ॥ ४४ ॥
-tasmāt praṇamya praṇidhāya kāyaṁ +>tasmāt praṇamya praṇidhāya kāyaṁ 
-prasādaye tvām aham īśam īḍyam +>prasādaye tvām aham īśam īḍyam 
-piteva putrasya sakheva sakhyuḥ +>piteva putrasya sakheva sakhyuḥ 
-priyaḥ priyāyārhasi deva soḍhum+>priyaḥ priyāyārhasi deva soḍhum 
 == 字譯 == == 字譯 ==
 <fs medium>tasmāt — 因此;praṇamya — 在作出揖拜以後;praṇidhāya — 躺下;kāyam — 身體;prasādaye — 求恩惠;tvām — 向祢;aham — 我;īśam — 向至尊的主;īḍyam — 誰是值得崇拜的;pitā iva — 像一個父親一樣;putrasya — 一個兒子的;sakhā iva — 像一個朋友;sakhyuḥ — 一個朋友的;priyaḥ — 愛人;priyāyāḥ — 最親愛的;arhasi — 祢應該;deva — 我的主;soḍhum — 容忍。</fs> <fs medium>tasmāt — 因此;praṇamya — 在作出揖拜以後;praṇidhāya — 躺下;kāyam — 身體;prasādaye — 求恩惠;tvām — 向祢;aham — 我;īśam — 向至尊的主;īḍyam — 誰是值得崇拜的;pitā iva — 像一個父親一樣;putrasya — 一個兒子的;sakhā iva — 像一個朋友;sakhyuḥ — 一個朋友的;priyaḥ — 愛人;priyāyāḥ — 最親愛的;arhasi — 祢應該;deva — 我的主;soḍhum — 容忍。</fs>