Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.46 [2024/10/15 15:50] hostbg11.46 [2024/10/20 01:51] (目前版本) host
行 1: 行 1:
-किरीटिनं गदिनं चक्रहस्त- +<WRAP center box  >11 章 46 節</WRAP> 
-मिच्छामि त्वां द्रष्टुमहं तथैव । + 
-तेनैव रूपेण चतुर्भुजेन+किरीटिनं गदिनं चक्रहस्त-\\ 
 +मिच्छामि त्वां द्रष्टुमहं तथैव ।\\ 
 +तेनैव रूपेण चतुर्भुजेन\\
 सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥ सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥
-kirīṭinaṁ gadinaṁ cakra-hastam +>kirīṭinaṁ gadinaṁ cakra-hastam 
-icchāmi tvāṁ draṣṭum ahaṁ tathaiva +>icchāmi tvāṁ draṣṭum ahaṁ tathaiva 
-tenaiva rūpeṇa catur-bhujena +>tenaiva rūpeṇa catur-bhujena 
-sahasra-bāho bhava viśva-mūrte+>sahasra-bāho bhava viśva-mūrte 
 == 字譯 == == 字譯 ==
 <fs medium>kirīṭinaṃ — 以頭盔;gadinam — 以棍棒;cakra-hastam — 手中的圓碟;icchāmi — 我想欲;tvām — 祢;draṣṭum — 去看;aham — 我;tathā eva — 在那地位;tena eva — 由那;rūpeṇa — 以形象;catur-bhujena — 四隻手的;sahasra-bāho — 啊,一千隻手的人;bhava — 成為;viśva-mūrte — 啊,宇宙形象。</fs>  <fs medium>kirīṭinaṃ — 以頭盔;gadinam — 以棍棒;cakra-hastam — 手中的圓碟;icchāmi — 我想欲;tvām — 祢;draṣṭum — 去看;aham — 我;tathā eva — 在那地位;tena eva — 由那;rūpeṇa — 以形象;catur-bhujena — 四隻手的;sahasra-bāho — 啊,一千隻手的人;bhava — 成為;viśva-mūrte — 啊,宇宙形象。</fs>