Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.47 [2024/10/15 15:53] hostbg11.47 [2024/10/20 01:52] (目前版本) host
行 1: 行 1:
-श्रीभगवानुवाच +<WRAP center box  >11 章47  節</WRAP> 
-मया प्रसन्नेन तवार्जुनेदं + 
-रूपं परं दर्शितमात्मयोगात् । +श्रीभगवानुवाच\\ 
-तेजोमयं विश्वमनन्तमाद्यं+मया प्रसन्नेन तवार्जुनेदं\\ 
 +रूपं परं दर्शितमात्मयोगात् ।\\ 
 +तेजोमयं विश्वमनन्तमाद्यं\\
 यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥ यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥
-śrī-bhagavān uvāca +>śrī-bhagavān uvāca 
-mayā prasannena tavārjunedaṁ +>mayā prasannena tavārjunedaṁ 
-rūpaṁ paraṁ darśitam ātma-yogāt +>rūpaṁ paraṁ darśitam ātma-yogāt 
-tejo-mayaṁ viśvam anantam ādyaṁ +>tejo-mayaṁ viśvam anantam ādyaṁ 
-yan me tvad anyena na dṛṣṭa-pūrvam+>yan me tvad anyena na dṛṣṭa-pūrvam 
 == 字譯 == == 字譯 ==
 <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;mayā — 由「我」;prasannena — 快樂地;tava — 向你;arjuna — 啊,阿尊拿;idam — 這;rūpam — 形象;param — 超然的;darśitam — 展示;ātma-yogāt — 由「我」的內在能量;tejomayam — 充滿着光芒;viśvam — 整個宇宙;anantam — 無限的;ādyam — 原本的;yat me — 那是「我」的;tvat-anyena — 除了你以外;na dṛṣṭa-pūrvam — 從前沒有人看過。</fs> <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;mayā — 由「我」;prasannena — 快樂地;tava — 向你;arjuna — 啊,阿尊拿;idam — 這;rūpam — 形象;param — 超然的;darśitam — 展示;ātma-yogāt — 由「我」的內在能量;tejomayam — 充滿着光芒;viśvam — 整個宇宙;anantam — 無限的;ādyam — 原本的;yat me — 那是「我」的;tvat-anyena — 除了你以外;na dṛṣṭa-pūrvam — 從前沒有人看過。</fs>