Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.50 [2024/10/15 15:59] hostbg11.50 [2024/10/20 01:54] (目前版本) host
行 1: 行 1:
-सञ्जय उवाच +<WRAP center box  >11 章 50 節</WRAP> 
-इत्यर्जुनं वासुदेवस्तथोक्त्वा + 
-स्वकं रूपं दर्शयामास भूय: । +सञ्जय उवाच\\ 
-आश्वासयामास च भीतमेनं+इत्यर्जुनं वासुदेवस्तथोक्त्वा\\ 
 +स्वकं रूपं दर्शयामास भूय: ।\\ 
 +आश्वासयामास च भीतमेनं\\
 भूत्वा पुन: सौम्यवपुर्महात्मा ॥ ५० ॥ भूत्वा पुन: सौम्यवपुर्महात्मा ॥ ५० ॥
-sañjaya uvāca +>sañjaya uvāca 
-ity arjunaṁ vāsudevas tathoktvā +>ity arjunaṁ vāsudevas tathoktvā 
-svakaṁ rūpaṁ darśayām āsa bhūyaḥ +>svakaṁ rūpaṁ darśayām āsa bhūyaḥ 
-āśvāsayām āsa ca bhītam enaṁ +>āśvāsayām āsa ca bhītam enaṁ 
-bhūtvā punaḥ saumya-vapur mahātmā+>bhūtvā punaḥ saumya-vapur mahātmā 
 == 字譯 == == 字譯 ==
 <fs medium>sañjayaḥ uvāca — 山齋耶說;iti — 這樣;arjunam — 向阿尊拿;vāsudevaḥ — 基士拿;tatha — 那樣;uktvā — 說;svakam — 祂自己的;rūpam — 形象;darśayāmāsa — 展示;bhūyaḥ — 再次;āśvāsayāmāsa — 也說服他;ca — 也;bhītam — 恐怖的;enam — 他;bhūtvā punaḥ — 再次變成;saumya-vapuḥ — 美麗的形象;mahātmā — 偉大的人。</fs>  <fs medium>sañjayaḥ uvāca — 山齋耶說;iti — 這樣;arjunam — 向阿尊拿;vāsudevaḥ — 基士拿;tatha — 那樣;uktvā — 說;svakam — 祂自己的;rūpam — 形象;darśayāmāsa — 展示;bhūyaḥ — 再次;āśvāsayāmāsa — 也說服他;ca — 也;bhītam — 恐怖的;enam — 他;bhūtvā punaḥ — 再次變成;saumya-vapuḥ — 美麗的形象;mahātmā — 偉大的人。</fs>