Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.51 [2024/10/15 16:04] hostbg11.51 [2024/10/20 01:54] (目前版本) host
行 1: 行 1:
-अर्जुन उवाच +<WRAP center box  >11 章  節</WRAP> 
-दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।+ 
 +अर्जुन उवाच\\ 
 +दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।\\
 इदानीमस्मि संवृत्त: सचेता: प्रकृतिं गत: ॥ ५१ ॥ इदानीमस्मि संवृत्त: सचेता: प्रकृतिं गत: ॥ ५१ ॥
-arjuna uvāca +>arjuna uvāca 
-dṛṣṭvedaṁ mānuṣaṁ rūpaṁ +>dṛṣṭvedaṁ mānuṣaṁ rūpaṁ 
-tava saumyaṁ janārdana +>tava saumyaṁ janārdana 
-idānīm asmi saṁvṛttaḥ +>idānīm asmi saṁvṛttaḥ 
-sa-cetāḥ prakṛtiṁ gataḥ+>sa-cetāḥ prakṛtiṁ gataḥ 
 == 字譯 == == 字譯 ==
 <fs medium>arjunaḥ uvāca — 阿尊拿說;dṛṣṭvā — 看着;idam — 這;mānuṣam — 人類;rūpam — 形象;tava — 祢的;saumyam — 非常美麗的;janārdana — 啊,敵人的懲罰者;idānīm — 現在;asmi — 「我」是;saṁvṛttaḥ — 安定下來;sa-cetāḥ — 在我的知覺中;prakṛtim — 我自己的;gataḥ — 「我」是。</fs> <fs medium>arjunaḥ uvāca — 阿尊拿說;dṛṣṭvā — 看着;idam — 這;mānuṣam — 人類;rūpam — 形象;tava — 祢的;saumyam — 非常美麗的;janārdana — 啊,敵人的懲罰者;idānīm — 現在;asmi — 「我」是;saṁvṛttaḥ — 安定下來;sa-cetāḥ — 在我的知覺中;prakṛtim — 我自己的;gataḥ — 「我」是。</fs>