Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.52 [2024/10/15 16:05] hostbg11.52 [2024/10/20 01:55] (目前版本) host
行 1: 行 1:
-श्रीभगवानुवाच +<WRAP center box  >11 章 52 節</WRAP> 
-सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।+ 
 +श्रीभगवानुवाच\\ 
 +सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।\\
 देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्‍‍क्षिण: ॥ ५२ ॥ देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्‍‍क्षिण: ॥ ५२ ॥
-śrī-bhagavān uvāca +>śrī-bhagavān uvāca 
-su-durdarśam idaṁ rūpaṁ +>su-durdarśam idaṁ rūpaṁ 
-dṛṣṭavān asi yan mama +>dṛṣṭavān asi yan mama 
-devā apy asya rūpasya +>devā apy asya rūpasya 
-nityaṁ darśana-kāṅkṣiṇaḥ+>nityaṁ darśana-kāṅkṣiṇaḥ 
 == 字譯 == == 字譯 ==
 <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;sudurdarśana — 很難被看到;idam — 這;rūpam — 形象;dṛṣṭavān asi — 像你所看到的;yat — 那;mama — 「我」的;devāḥ — 半人神;api asya — 還有這個;rūpasya — 形象的;nityam — 永恆地;darśana-kāṅkṣiṇaḥ — 經常想看。</fs> <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;sudurdarśana — 很難被看到;idam — 這;rūpam — 形象;dṛṣṭavān asi — 像你所看到的;yat — 那;mama — 「我」的;devāḥ — 半人神;api asya — 還有這個;rūpasya — 形象的;nityam — 永恆地;darśana-kāṅkṣiṇaḥ — 經常想看。</fs>