Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg11.9 [2024/10/10 09:23] hostbg11.9 [2024/10/20 01:26] (目前版本) host
行 1: 行 1:
-सञ्जय उवाच +<WRAP center box  >11 章 9 節</WRAP> 
-एवमुक्त्वा ततो राजन्महायोगेश्वरो हरि: ।+ 
 +सञ्जय उवाच\\ 
 +एवमुक्त्वा ततो राजन्महायोगेश्वरो हरि: ।\\
 दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥ दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥
-sañjaya uvāca +>sañjaya uvāca 
-evam uktvā tato rājan +>evam uktvā tato rājan 
-mahā-yogeśvaro hariḥ +>mahā-yogeśvaro hariḥ 
-darśayām āsa pārthāya +>darśayām āsa pārthāya 
-paramaṁ rūpam aiśvaram +>paramaṁ rūpam aiśvaram
-sañjayaḥ uvāca——山齋耶說;evam——如此;uktvā——說著;tataḥ——此後;rājan——啊,國王;mahā-yogeśvaraḥ——最強大的神秘力量修習者;hariḥ——具有至尊無上性格的神首——基士拿;darśayāmāsa——展示;pārthāya——向基士拿;paramam——神聖的;rūpam——宇宙形像;aiśvaram——富裕。  +
- +
-9. 山傑耶說:「王啊丨說完了話,至尊 ─ 一切玄秘力量之主和性格神首,向阿尊拿展示祂的宇宙形體。+
  
 == 字譯 == == 字譯 ==
 +<fs medium>sañjayaḥ uvāca — 山齋耶說;evam — 如此;uktvā — 說著;tataḥ — 此後;rājan — 啊,國王;mahā-yogeśvaraḥ — 最強大的神秘力量修習者;hariḥ — 具有至尊無上性格的神首 — 基士拿;darśayāmāsa — 展示;pārthāya — 向基士拿;paramam — 神聖的;rūpam — 宇宙形像;aiśvaram — 富裕。</fs> 
 +
 == 譯文 == == 譯文 ==
-== 要旨 ==+ 山傑耶說:「王啊丨說完了話,至尊 ─ 一切玄秘力量之主和性格神首,向阿尊拿展示祂的宇宙形體。 
 + 
    
 <- bg11.8|上一節 ^ bg|目錄 ^ bg11.10-11|下一節 -> <- bg11.8|上一節 ^ bg|目錄 ^ bg11.10-11|下一節 ->